कज्जलिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कज्जलिता
कज्जलिते
कज्जलिताः
सम्बोधन
कज्जलिते
कज्जलिते
कज्जलिताः
द्वितीया
कज्जलिताम्
कज्जलिते
कज्जलिताः
तृतीया
कज्जलितया
कज्जलिताभ्याम्
कज्जलिताभिः
चतुर्थी
कज्जलितायै
कज्जलिताभ्याम्
कज्जलिताभ्यः
पञ्चमी
कज्जलितायाः
कज्जलिताभ्याम्
कज्जलिताभ्यः
षष्ठी
कज्जलितायाः
कज्जलितयोः
कज्जलितानाम्
सप्तमी
कज्जलितायाम्
कज्जलितयोः
कज्जलितासु
 
एक
द्वि
बहु
प्रथमा
कज्जलिता
कज्जलिते
कज्जलिताः
सम्बोधन
कज्जलिते
कज्जलिते
कज्जलिताः
द्वितीया
कज्जलिताम्
कज्जलिते
कज्जलिताः
तृतीया
कज्जलितया
कज्जलिताभ्याम्
कज्जलिताभिः
चतुर्थी
कज्जलितायै
कज्जलिताभ्याम्
कज्जलिताभ्यः
पञ्चमी
कज्जलितायाः
कज्जलिताभ्याम्
कज्जलिताभ्यः
षष्ठी
कज्जलितायाः
कज्जलितयोः
कज्जलितानाम्
सप्तमी
कज्जलितायाम्
कज्जलितयोः
कज्जलितासु


अन्याः