कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
कङ्क्यते
कङ्क्येते
कङ्क्यन्ते
मध्यम
कङ्क्यसे
कङ्क्येथे
कङ्क्यध्वे
उत्तम
कङ्क्ये
कङ्क्यावहे
कङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चकङ्के
चकङ्काते
चकङ्किरे
मध्यम
चकङ्किषे
चकङ्काथे
चकङ्किध्वे
उत्तम
चकङ्के
चकङ्किवहे
चकङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
कङ्किता
कङ्कितारौ
कङ्कितारः
मध्यम
कङ्कितासे
कङ्कितासाथे
कङ्किताध्वे
उत्तम
कङ्किताहे
कङ्कितास्वहे
कङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
कङ्किष्यते
कङ्किष्येते
कङ्किष्यन्ते
मध्यम
कङ्किष्यसे
कङ्किष्येथे
कङ्किष्यध्वे
उत्तम
कङ्किष्ये
कङ्किष्यावहे
कङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
कङ्क्यताम्
कङ्क्येताम्
कङ्क्यन्ताम्
मध्यम
कङ्क्यस्व
कङ्क्येथाम्
कङ्क्यध्वम्
उत्तम
कङ्क्यै
कङ्क्यावहै
कङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकङ्क्यत
अकङ्क्येताम्
अकङ्क्यन्त
मध्यम
अकङ्क्यथाः
अकङ्क्येथाम्
अकङ्क्यध्वम्
उत्तम
अकङ्क्ये
अकङ्क्यावहि
अकङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कङ्क्येत
कङ्क्येयाताम्
कङ्क्येरन्
मध्यम
कङ्क्येथाः
कङ्क्येयाथाम्
कङ्क्येध्वम्
उत्तम
कङ्क्येय
कङ्क्येवहि
कङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
कङ्किषीष्ट
कङ्किषीयास्ताम्
कङ्किषीरन्
मध्यम
कङ्किषीष्ठाः
कङ्किषीयास्थाम्
कङ्किषीध्वम्
उत्तम
कङ्किषीय
कङ्किषीवहि
कङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकङ्कि
अकङ्किषाताम्
अकङ्किषत
मध्यम
अकङ्किष्ठाः
अकङ्किषाथाम्
अकङ्किढ्वम्
उत्तम
अकङ्किषि
अकङ्किष्वहि
अकङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अकङ्किष्यत
अकङ्किष्येताम्
अकङ्किष्यन्त
मध्यम
अकङ्किष्यथाः
अकङ्किष्येथाम्
अकङ्किष्यध्वम्
उत्तम
अकङ्किष्ये
अकङ्किष्यावहि
अकङ्किष्यामहि