कख् + सन् धातुरूपाणि - कखँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिष्यते
चिकखिष्येते
चिकखिष्यन्ते
मध्यम
चिकखिष्यसे
चिकखिष्येथे
चिकखिष्यध्वे
उत्तम
चिकखिष्ये
चिकखिष्यावहे
चिकखिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिषाञ्चक्रे / चिकखिषांचक्रे / चिकखिषाम्बभूवे / चिकखिषांबभूवे / चिकखिषामाहे
चिकखिषाञ्चक्राते / चिकखिषांचक्राते / चिकखिषाम्बभूवाते / चिकखिषांबभूवाते / चिकखिषामासाते
चिकखिषाञ्चक्रिरे / चिकखिषांचक्रिरे / चिकखिषाम्बभूविरे / चिकखिषांबभूविरे / चिकखिषामासिरे
मध्यम
चिकखिषाञ्चकृषे / चिकखिषांचकृषे / चिकखिषाम्बभूविषे / चिकखिषांबभूविषे / चिकखिषामासिषे
चिकखिषाञ्चक्राथे / चिकखिषांचक्राथे / चिकखिषाम्बभूवाथे / चिकखिषांबभूवाथे / चिकखिषामासाथे
चिकखिषाञ्चकृढ्वे / चिकखिषांचकृढ्वे / चिकखिषाम्बभूविध्वे / चिकखिषांबभूविध्वे / चिकखिषाम्बभूविढ्वे / चिकखिषांबभूविढ्वे / चिकखिषामासिध्वे
उत्तम
चिकखिषाञ्चक्रे / चिकखिषांचक्रे / चिकखिषाम्बभूवे / चिकखिषांबभूवे / चिकखिषामाहे
चिकखिषाञ्चकृवहे / चिकखिषांचकृवहे / चिकखिषाम्बभूविवहे / चिकखिषांबभूविवहे / चिकखिषामासिवहे
चिकखिषाञ्चकृमहे / चिकखिषांचकृमहे / चिकखिषाम्बभूविमहे / चिकखिषांबभूविमहे / चिकखिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिषिता
चिकखिषितारौ
चिकखिषितारः
मध्यम
चिकखिषितासे
चिकखिषितासाथे
चिकखिषिताध्वे
उत्तम
चिकखिषिताहे
चिकखिषितास्वहे
चिकखिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिषिष्यते
चिकखिषिष्येते
चिकखिषिष्यन्ते
मध्यम
चिकखिषिष्यसे
चिकखिषिष्येथे
चिकखिषिष्यध्वे
उत्तम
चिकखिषिष्ये
चिकखिषिष्यावहे
चिकखिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिष्यताम्
चिकखिष्येताम्
चिकखिष्यन्ताम्
मध्यम
चिकखिष्यस्व
चिकखिष्येथाम्
चिकखिष्यध्वम्
उत्तम
चिकखिष्यै
चिकखिष्यावहै
चिकखिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकखिष्यत
अचिकखिष्येताम्
अचिकखिष्यन्त
मध्यम
अचिकखिष्यथाः
अचिकखिष्येथाम्
अचिकखिष्यध्वम्
उत्तम
अचिकखिष्ये
अचिकखिष्यावहि
अचिकखिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिष्येत
चिकखिष्येयाताम्
चिकखिष्येरन्
मध्यम
चिकखिष्येथाः
चिकखिष्येयाथाम्
चिकखिष्येध्वम्
उत्तम
चिकखिष्येय
चिकखिष्येवहि
चिकखिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
चिकखिषिषीष्ट
चिकखिषिषीयास्ताम्
चिकखिषिषीरन्
मध्यम
चिकखिषिषीष्ठाः
चिकखिषिषीयास्थाम्
चिकखिषिषीध्वम्
उत्तम
चिकखिषिषीय
चिकखिषिषीवहि
चिकखिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकखिषि
अचिकखिषिषाताम्
अचिकखिषिषत
मध्यम
अचिकखिषिष्ठाः
अचिकखिषिषाथाम्
अचिकखिषिढ्वम्
उत्तम
अचिकखिषिषि
अचिकखिषिष्वहि
अचिकखिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अचिकखिषिष्यत
अचिकखिषिष्येताम्
अचिकखिषिष्यन्त
मध्यम
अचिकखिषिष्यथाः
अचिकखिषिष्येथाम्
अचिकखिषिष्यध्वम्
उत्तम
अचिकखिषिष्ये
अचिकखिषिष्यावहि
अचिकखिषिष्यामहि