कखनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कखनीयः
कखनीयौ
कखनीयाः
सम्बोधन
कखनीय
कखनीयौ
कखनीयाः
द्वितीया
कखनीयम्
कखनीयौ
कखनीयान्
तृतीया
कखनीयेन
कखनीयाभ्याम्
कखनीयैः
चतुर्थी
कखनीयाय
कखनीयाभ्याम्
कखनीयेभ्यः
पञ्चमी
कखनीयात् / कखनीयाद्
कखनीयाभ्याम्
कखनीयेभ्यः
षष्ठी
कखनीयस्य
कखनीययोः
कखनीयानाम्
सप्तमी
कखनीये
कखनीययोः
कखनीयेषु
 
एक
द्वि
बहु
प्रथमा
कखनीयः
कखनीयौ
कखनीयाः
सम्बोधन
कखनीय
कखनीयौ
कखनीयाः
द्वितीया
कखनीयम्
कखनीयौ
कखनीयान्
तृतीया
कखनीयेन
कखनीयाभ्याम्
कखनीयैः
चतुर्थी
कखनीयाय
कखनीयाभ्याम्
कखनीयेभ्यः
पञ्चमी
कखनीयात् / कखनीयाद्
कखनीयाभ्याम्
कखनीयेभ्यः
षष्ठी
कखनीयस्य
कखनीययोः
कखनीयानाम्
सप्तमी
कखनीये
कखनीययोः
कखनीयेषु


अन्याः