कक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ककः
ककौ
ककाः
सम्बोधन
कक
ककौ
ककाः
द्वितीया
ककम्
ककौ
ककान्
तृतीया
ककेन
ककाभ्याम्
ककैः
चतुर्थी
ककाय
ककाभ्याम्
ककेभ्यः
पञ्चमी
ककात् / ककाद्
ककाभ्याम्
ककेभ्यः
षष्ठी
ककस्य
ककयोः
ककानाम्
सप्तमी
कके
ककयोः
ककेषु
 
एक
द्वि
बहु
प्रथमा
ककः
ककौ
ककाः
सम्बोधन
कक
ककौ
ककाः
द्वितीया
ककम्
ककौ
ककान्
तृतीया
ककेन
ककाभ्याम्
ककैः
चतुर्थी
ककाय
ककाभ्याम्
ककेभ्यः
पञ्चमी
ककात् / ककाद्
ककाभ्याम्
ककेभ्यः
षष्ठी
ककस्य
ककयोः
ककानाम्
सप्तमी
कके
ककयोः
ककेषु


अन्याः