कक्ति शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कक्तिः
कक्ती
कक्तयः
सम्बोधन
कक्ते
कक्ती
कक्तयः
द्वितीया
कक्तिम्
कक्ती
कक्तीः
तृतीया
कक्त्या
कक्तिभ्याम्
कक्तिभिः
चतुर्थी
कक्त्यै / कक्तये
कक्तिभ्याम्
कक्तिभ्यः
पञ्चमी
कक्त्याः / कक्तेः
कक्तिभ्याम्
कक्तिभ्यः
षष्ठी
कक्त्याः / कक्तेः
कक्त्योः
कक्तीनाम्
सप्तमी
कक्त्याम् / कक्तौ
कक्त्योः
कक्तिषु
 
एक
द्वि
बहु
प्रथमा
कक्तिः
कक्ती
कक्तयः
सम्बोधन
कक्ते
कक्ती
कक्तयः
द्वितीया
कक्तिम्
कक्ती
कक्तीः
तृतीया
कक्त्या
कक्तिभ्याम्
कक्तिभिः
चतुर्थी
कक्त्यै / कक्तये
कक्तिभ्याम्
कक्तिभ्यः
पञ्चमी
कक्त्याः / कक्तेः
कक्तिभ्याम्
कक्तिभ्यः
षष्ठी
कक्त्याः / कक्तेः
कक्त्योः
कक्तीनाम्
सप्तमी
कक्त्याम् / कक्तौ
कक्त्योः
कक्तिषु