और्ध्वन्दमिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
और्ध्वन्दमिकी
और्ध्वन्दमिक्यौ
और्ध्वन्दमिक्यः
सम्बोधन
और्ध्वन्दमिकि
और्ध्वन्दमिक्यौ
और्ध्वन्दमिक्यः
द्वितीया
और्ध्वन्दमिकीम्
और्ध्वन्दमिक्यौ
और्ध्वन्दमिकीः
तृतीया
और्ध्वन्दमिक्या
और्ध्वन्दमिकीभ्याम्
और्ध्वन्दमिकीभिः
चतुर्थी
और्ध्वन्दमिक्यै
और्ध्वन्दमिकीभ्याम्
और्ध्वन्दमिकीभ्यः
पञ्चमी
और्ध्वन्दमिक्याः
और्ध्वन्दमिकीभ्याम्
और्ध्वन्दमिकीभ्यः
षष्ठी
और्ध्वन्दमिक्याः
और्ध्वन्दमिक्योः
और्ध्वन्दमिकीनाम्
सप्तमी
और्ध्वन्दमिक्याम्
और्ध्वन्दमिक्योः
और्ध्वन्दमिकीषु
 
एक
द्वि
बहु
प्रथमा
और्ध्वन्दमिकी
और्ध्वन्दमिक्यौ
और्ध्वन्दमिक्यः
सम्बोधन
और्ध्वन्दमिकि
और्ध्वन्दमिक्यौ
और्ध्वन्दमिक्यः
द्वितीया
और्ध्वन्दमिकीम्
और्ध्वन्दमिक्यौ
और्ध्वन्दमिकीः
तृतीया
और्ध्वन्दमिक्या
और्ध्वन्दमिकीभ्याम्
और्ध्वन्दमिकीभिः
चतुर्थी
और्ध्वन्दमिक्यै
और्ध्वन्दमिकीभ्याम्
और्ध्वन्दमिकीभ्यः
पञ्चमी
और्ध्वन्दमिक्याः
और्ध्वन्दमिकीभ्याम्
और्ध्वन्दमिकीभ्यः
षष्ठी
और्ध्वन्दमिक्याः
और्ध्वन्दमिक्योः
और्ध्वन्दमिकीनाम्
सप्तमी
और्ध्वन्दमिक्याम्
और्ध्वन्दमिक्योः
और्ध्वन्दमिकीषु


अन्याः