और्ध्वकालिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
और्ध्वकालिकी
और्ध्वकालिक्यौ
और्ध्वकालिक्यः
सम्बोधन
और्ध्वकालिकि
और्ध्वकालिक्यौ
और्ध्वकालिक्यः
द्वितीया
और्ध्वकालिकीम्
और्ध्वकालिक्यौ
और्ध्वकालिकीः
तृतीया
और्ध्वकालिक्या
और्ध्वकालिकीभ्याम्
और्ध्वकालिकीभिः
चतुर्थी
और्ध्वकालिक्यै
और्ध्वकालिकीभ्याम्
और्ध्वकालिकीभ्यः
पञ्चमी
और्ध्वकालिक्याः
और्ध्वकालिकीभ्याम्
और्ध्वकालिकीभ्यः
षष्ठी
और्ध्वकालिक्याः
और्ध्वकालिक्योः
और्ध्वकालिकीनाम्
सप्तमी
और्ध्वकालिक्याम्
और्ध्वकालिक्योः
और्ध्वकालिकीषु
 
एक
द्वि
बहु
प्रथमा
और्ध्वकालिकी
और्ध्वकालिक्यौ
और्ध्वकालिक्यः
सम्बोधन
और्ध्वकालिकि
और्ध्वकालिक्यौ
और्ध्वकालिक्यः
द्वितीया
और्ध्वकालिकीम्
और्ध्वकालिक्यौ
और्ध्वकालिकीः
तृतीया
और्ध्वकालिक्या
और्ध्वकालिकीभ्याम्
और्ध्वकालिकीभिः
चतुर्थी
और्ध्वकालिक्यै
और्ध्वकालिकीभ्याम्
और्ध्वकालिकीभ्यः
पञ्चमी
और्ध्वकालिक्याः
और्ध्वकालिकीभ्याम्
और्ध्वकालिकीभ्यः
षष्ठी
और्ध्वकालिक्याः
और्ध्वकालिक्योः
और्ध्वकालिकीनाम्
सप्तमी
और्ध्वकालिक्याम्
और्ध्वकालिक्योः
और्ध्वकालिकीषु


अन्याः