औपसर्गिक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपसर्गिकम्
औपसर्गिके
औपसर्गिकाणि
सम्बोधन
औपसर्गिक
औपसर्गिके
औपसर्गिकाणि
द्वितीया
औपसर्गिकम्
औपसर्गिके
औपसर्गिकाणि
तृतीया
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
चतुर्थी
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
पञ्चमी
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
षष्ठी
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
सप्तमी
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु
 
एक
द्वि
बहु
प्रथमा
औपसर्गिकम्
औपसर्गिके
औपसर्गिकाणि
सम्बोधन
औपसर्गिक
औपसर्गिके
औपसर्गिकाणि
द्वितीया
औपसर्गिकम्
औपसर्गिके
औपसर्गिकाणि
तृतीया
औपसर्गिकेण
औपसर्गिकाभ्याम्
औपसर्गिकैः
चतुर्थी
औपसर्गिकाय
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
पञ्चमी
औपसर्गिकात् / औपसर्गिकाद्
औपसर्गिकाभ्याम्
औपसर्गिकेभ्यः
षष्ठी
औपसर्गिकस्य
औपसर्गिकयोः
औपसर्गिकाणाम्
सप्तमी
औपसर्गिके
औपसर्गिकयोः
औपसर्गिकेषु


अन्याः