औपनिषद शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औपनिषदम्
औपनिषदे
औपनिषदानि
सम्बोधन
औपनिषद
औपनिषदे
औपनिषदानि
द्वितीया
औपनिषदम्
औपनिषदे
औपनिषदानि
तृतीया
औपनिषदेन
औपनिषदाभ्याम्
औपनिषदैः
चतुर्थी
औपनिषदाय
औपनिषदाभ्याम्
औपनिषदेभ्यः
पञ्चमी
औपनिषदात् / औपनिषदाद्
औपनिषदाभ्याम्
औपनिषदेभ्यः
षष्ठी
औपनिषदस्य
औपनिषदयोः
औपनिषदानाम्
सप्तमी
औपनिषदे
औपनिषदयोः
औपनिषदेषु
 
एक
द्वि
बहु
प्रथमा
औपनिषदम्
औपनिषदे
औपनिषदानि
सम्बोधन
औपनिषद
औपनिषदे
औपनिषदानि
द्वितीया
औपनिषदम्
औपनिषदे
औपनिषदानि
तृतीया
औपनिषदेन
औपनिषदाभ्याम्
औपनिषदैः
चतुर्थी
औपनिषदाय
औपनिषदाभ्याम्
औपनिषदेभ्यः
पञ्चमी
औपनिषदात् / औपनिषदाद्
औपनिषदाभ्याम्
औपनिषदेभ्यः
षष्ठी
औपनिषदस्य
औपनिषदयोः
औपनिषदानाम्
सप्तमी
औपनिषदे
औपनिषदयोः
औपनिषदेषु


अन्याः