औदञ्चवि शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औदञ्चविः
औदञ्चवी
औदञ्चवयः
सम्बोधन
औदञ्चवे
औदञ्चवी
औदञ्चवयः
द्वितीया
औदञ्चविम्
औदञ्चवी
औदञ्चवीन्
तृतीया
औदञ्चविना
औदञ्चविभ्याम्
औदञ्चविभिः
चतुर्थी
औदञ्चवये
औदञ्चविभ्याम्
औदञ्चविभ्यः
पञ्चमी
औदञ्चवेः
औदञ्चविभ्याम्
औदञ्चविभ्यः
षष्ठी
औदञ्चवेः
औदञ्चव्योः
औदञ्चवीनाम्
सप्तमी
औदञ्चवौ
औदञ्चव्योः
औदञ्चविषु
 
एक
द्वि
बहु
प्रथमा
औदञ्चविः
औदञ्चवी
औदञ्चवयः
सम्बोधन
औदञ्चवे
औदञ्चवी
औदञ्चवयः
द्वितीया
औदञ्चविम्
औदञ्चवी
औदञ्चवीन्
तृतीया
औदञ्चविना
औदञ्चविभ्याम्
औदञ्चविभिः
चतुर्थी
औदञ्चवये
औदञ्चविभ्याम्
औदञ्चविभ्यः
पञ्चमी
औदञ्चवेः
औदञ्चविभ्याम्
औदञ्चविभ्यः
षष्ठी
औदञ्चवेः
औदञ्चव्योः
औदञ्चवीनाम्
सप्तमी
औदञ्चवौ
औदञ्चव्योः
औदञ्चविषु