औत्सी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्सी
औत्स्यौ
औत्स्यः
सम्बोधन
औत्सि
औत्स्यौ
औत्स्यः
द्वितीया
औत्सीम्
औत्स्यौ
औत्सीः
तृतीया
औत्स्या
औत्सीभ्याम्
औत्सीभिः
चतुर्थी
औत्स्यै
औत्सीभ्याम्
औत्सीभ्यः
पञ्चमी
औत्स्याः
औत्सीभ्याम्
औत्सीभ्यः
षष्ठी
औत्स्याः
औत्स्योः
औत्सीनाम्
सप्तमी
औत्स्याम्
औत्स्योः
औत्सीषु
 
एक
द्वि
बहु
प्रथमा
औत्सी
औत्स्यौ
औत्स्यः
सम्बोधन
औत्सि
औत्स्यौ
औत्स्यः
द्वितीया
औत्सीम्
औत्स्यौ
औत्सीः
तृतीया
औत्स्या
औत्सीभ्याम्
औत्सीभिः
चतुर्थी
औत्स्यै
औत्सीभ्याम्
औत्सीभ्यः
पञ्चमी
औत्स्याः
औत्सीभ्याम्
औत्सीभ्यः
षष्ठी
औत्स्याः
औत्स्योः
औत्सीनाम्
सप्तमी
औत्स्याम्
औत्स्योः
औत्सीषु


अन्याः