औत्सङ्गिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्सङ्गिकः
औत्सङ्गिकौ
औत्सङ्गिकाः
सम्बोधन
औत्सङ्गिक
औत्सङ्गिकौ
औत्सङ्गिकाः
द्वितीया
औत्सङ्गिकम्
औत्सङ्गिकौ
औत्सङ्गिकान्
तृतीया
औत्सङ्गिकेन
औत्सङ्गिकाभ्याम्
औत्सङ्गिकैः
चतुर्थी
औत्सङ्गिकाय
औत्सङ्गिकाभ्याम्
औत्सङ्गिकेभ्यः
पञ्चमी
औत्सङ्गिकात् / औत्सङ्गिकाद्
औत्सङ्गिकाभ्याम्
औत्सङ्गिकेभ्यः
षष्ठी
औत्सङ्गिकस्य
औत्सङ्गिकयोः
औत्सङ्गिकानाम्
सप्तमी
औत्सङ्गिके
औत्सङ्गिकयोः
औत्सङ्गिकेषु
 
एक
द्वि
बहु
प्रथमा
औत्सङ्गिकः
औत्सङ्गिकौ
औत्सङ्गिकाः
सम्बोधन
औत्सङ्गिक
औत्सङ्गिकौ
औत्सङ्गिकाः
द्वितीया
औत्सङ्गिकम्
औत्सङ्गिकौ
औत्सङ्गिकान्
तृतीया
औत्सङ्गिकेन
औत्सङ्गिकाभ्याम्
औत्सङ्गिकैः
चतुर्थी
औत्सङ्गिकाय
औत्सङ्गिकाभ्याम्
औत्सङ्गिकेभ्यः
पञ्चमी
औत्सङ्गिकात् / औत्सङ्गिकाद्
औत्सङ्गिकाभ्याम्
औत्सङ्गिकेभ्यः
षष्ठी
औत्सङ्गिकस्य
औत्सङ्गिकयोः
औत्सङ्गिकानाम्
सप्तमी
औत्सङ्गिके
औत्सङ्गिकयोः
औत्सङ्गिकेषु


अन्याः