औत्पाती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औत्पाती
औत्पात्यौ
औत्पात्यः
सम्बोधन
औत्पाति
औत्पात्यौ
औत्पात्यः
द्वितीया
औत्पातीम्
औत्पात्यौ
औत्पातीः
तृतीया
औत्पात्या
औत्पातीभ्याम्
औत्पातीभिः
चतुर्थी
औत्पात्यै
औत्पातीभ्याम्
औत्पातीभ्यः
पञ्चमी
औत्पात्याः
औत्पातीभ्याम्
औत्पातीभ्यः
षष्ठी
औत्पात्याः
औत्पात्योः
औत्पातीनाम्
सप्तमी
औत्पात्याम्
औत्पात्योः
औत्पातीषु
 
एक
द्वि
बहु
प्रथमा
औत्पाती
औत्पात्यौ
औत्पात्यः
सम्बोधन
औत्पाति
औत्पात्यौ
औत्पात्यः
द्वितीया
औत्पातीम्
औत्पात्यौ
औत्पातीः
तृतीया
औत्पात्या
औत्पातीभ्याम्
औत्पातीभिः
चतुर्थी
औत्पात्यै
औत्पातीभ्याम्
औत्पातीभ्यः
पञ्चमी
औत्पात्याः
औत्पातीभ्याम्
औत्पातीभ्यः
षष्ठी
औत्पात्याः
औत्पात्योः
औत्पातीनाम्
सप्तमी
औत्पात्याम्
औत्पात्योः
औत्पातीषु


अन्याः