औक्थिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
औक्थिकी
औक्थिक्यौ
औक्थिक्यः
सम्बोधन
औक्थिकि
औक्थिक्यौ
औक्थिक्यः
द्वितीया
औक्थिकीम्
औक्थिक्यौ
औक्थिकीः
तृतीया
औक्थिक्या
औक्थिकीभ्याम्
औक्थिकीभिः
चतुर्थी
औक्थिक्यै
औक्थिकीभ्याम्
औक्थिकीभ्यः
पञ्चमी
औक्थिक्याः
औक्थिकीभ्याम्
औक्थिकीभ्यः
षष्ठी
औक्थिक्याः
औक्थिक्योः
औक्थिकीनाम्
सप्तमी
औक्थिक्याम्
औक्थिक्योः
औक्थिकीषु
 
एक
द्वि
बहु
प्रथमा
औक्थिकी
औक्थिक्यौ
औक्थिक्यः
सम्बोधन
औक्थिकि
औक्थिक्यौ
औक्थिक्यः
द्वितीया
औक्थिकीम्
औक्थिक्यौ
औक्थिकीः
तृतीया
औक्थिक्या
औक्थिकीभ्याम्
औक्थिकीभिः
चतुर्थी
औक्थिक्यै
औक्थिकीभ्याम्
औक्थिकीभ्यः
पञ्चमी
औक्थिक्याः
औक्थिकीभ्याम्
औक्थिकीभ्यः
षष्ठी
औक्थिक्याः
औक्थिक्योः
औक्थिकीनाम्
सप्तमी
औक्थिक्याम्
औक्थिक्योः
औक्थिकीषु


अन्याः