ओभक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओभकम्
ओभके
ओभकानि
सम्बोधन
ओभक
ओभके
ओभकानि
द्वितीया
ओभकम्
ओभके
ओभकानि
तृतीया
ओभकेन
ओभकाभ्याम्
ओभकैः
चतुर्थी
ओभकाय
ओभकाभ्याम्
ओभकेभ्यः
पञ्चमी
ओभकात् / ओभकाद्
ओभकाभ्याम्
ओभकेभ्यः
षष्ठी
ओभकस्य
ओभकयोः
ओभकानाम्
सप्तमी
ओभके
ओभकयोः
ओभकेषु
 
एक
द्वि
बहु
प्रथमा
ओभकम्
ओभके
ओभकानि
सम्बोधन
ओभक
ओभके
ओभकानि
द्वितीया
ओभकम्
ओभके
ओभकानि
तृतीया
ओभकेन
ओभकाभ्याम्
ओभकैः
चतुर्थी
ओभकाय
ओभकाभ्याम्
ओभकेभ्यः
पञ्चमी
ओभकात् / ओभकाद्
ओभकाभ्याम्
ओभकेभ्यः
षष्ठी
ओभकस्य
ओभकयोः
ओभकानाम्
सप्तमी
ओभके
ओभकयोः
ओभकेषु


अन्याः