ओचनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओचनीयः
ओचनीयौ
ओचनीयाः
सम्बोधन
ओचनीय
ओचनीयौ
ओचनीयाः
द्वितीया
ओचनीयम्
ओचनीयौ
ओचनीयान्
तृतीया
ओचनीयेन
ओचनीयाभ्याम्
ओचनीयैः
चतुर्थी
ओचनीयाय
ओचनीयाभ्याम्
ओचनीयेभ्यः
पञ्चमी
ओचनीयात् / ओचनीयाद्
ओचनीयाभ्याम्
ओचनीयेभ्यः
षष्ठी
ओचनीयस्य
ओचनीययोः
ओचनीयानाम्
सप्तमी
ओचनीये
ओचनीययोः
ओचनीयेषु
 
एक
द्वि
बहु
प्रथमा
ओचनीयः
ओचनीयौ
ओचनीयाः
सम्बोधन
ओचनीय
ओचनीयौ
ओचनीयाः
द्वितीया
ओचनीयम्
ओचनीयौ
ओचनीयान्
तृतीया
ओचनीयेन
ओचनीयाभ्याम्
ओचनीयैः
चतुर्थी
ओचनीयाय
ओचनीयाभ्याम्
ओचनीयेभ्यः
पञ्चमी
ओचनीयात् / ओचनीयाद्
ओचनीयाभ्याम्
ओचनीयेभ्यः
षष्ठी
ओचनीयस्य
ओचनीययोः
ओचनीयानाम्
सप्तमी
ओचनीये
ओचनीययोः
ओचनीयेषु


अन्याः