ओखितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ओखितव्यम्
ओखितव्ये
ओखितव्यानि
सम्बोधन
ओखितव्य
ओखितव्ये
ओखितव्यानि
द्वितीया
ओखितव्यम्
ओखितव्ये
ओखितव्यानि
तृतीया
ओखितव्येन
ओखितव्याभ्याम्
ओखितव्यैः
चतुर्थी
ओखितव्याय
ओखितव्याभ्याम्
ओखितव्येभ्यः
पञ्चमी
ओखितव्यात् / ओखितव्याद्
ओखितव्याभ्याम्
ओखितव्येभ्यः
षष्ठी
ओखितव्यस्य
ओखितव्ययोः
ओखितव्यानाम्
सप्तमी
ओखितव्ये
ओखितव्ययोः
ओखितव्येषु
 
एक
द्वि
बहु
प्रथमा
ओखितव्यम्
ओखितव्ये
ओखितव्यानि
सम्बोधन
ओखितव्य
ओखितव्ये
ओखितव्यानि
द्वितीया
ओखितव्यम्
ओखितव्ये
ओखितव्यानि
तृतीया
ओखितव्येन
ओखितव्याभ्याम्
ओखितव्यैः
चतुर्थी
ओखितव्याय
ओखितव्याभ्याम्
ओखितव्येभ्यः
पञ्चमी
ओखितव्यात् / ओखितव्याद्
ओखितव्याभ्याम्
ओखितव्येभ्यः
षष्ठी
ओखितव्यस्य
ओखितव्ययोः
ओखितव्यानाम्
सप्तमी
ओखितव्ये
ओखितव्ययोः
ओखितव्येषु


अन्याः