ऐन्द्रायुधी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऐन्द्रायुधी
ऐन्द्रायुध्यौ
ऐन्द्रायुध्यः
सम्बोधन
ऐन्द्रायुधि
ऐन्द्रायुध्यौ
ऐन्द्रायुध्यः
द्वितीया
ऐन्द्रायुधीम्
ऐन्द्रायुध्यौ
ऐन्द्रायुधीः
तृतीया
ऐन्द्रायुध्या
ऐन्द्रायुधीभ्याम्
ऐन्द्रायुधीभिः
चतुर्थी
ऐन्द्रायुध्यै
ऐन्द्रायुधीभ्याम्
ऐन्द्रायुधीभ्यः
पञ्चमी
ऐन्द्रायुध्याः
ऐन्द्रायुधीभ्याम्
ऐन्द्रायुधीभ्यः
षष्ठी
ऐन्द्रायुध्याः
ऐन्द्रायुध्योः
ऐन्द्रायुधीनाम्
सप्तमी
ऐन्द्रायुध्याम्
ऐन्द्रायुध्योः
ऐन्द्रायुधीषु
 
एक
द्वि
बहु
प्रथमा
ऐन्द्रायुधी
ऐन्द्रायुध्यौ
ऐन्द्रायुध्यः
सम्बोधन
ऐन्द्रायुधि
ऐन्द्रायुध्यौ
ऐन्द्रायुध्यः
द्वितीया
ऐन्द्रायुधीम्
ऐन्द्रायुध्यौ
ऐन्द्रायुधीः
तृतीया
ऐन्द्रायुध्या
ऐन्द्रायुधीभ्याम्
ऐन्द्रायुधीभिः
चतुर्थी
ऐन्द्रायुध्यै
ऐन्द्रायुधीभ्याम्
ऐन्द्रायुधीभ्यः
पञ्चमी
ऐन्द्रायुध्याः
ऐन्द्रायुधीभ्याम्
ऐन्द्रायुधीभ्यः
षष्ठी
ऐन्द्रायुध्याः
ऐन्द्रायुध्योः
ऐन्द्रायुधीनाम्
सप्तमी
ऐन्द्रायुध्याम्
ऐन्द्रायुध्योः
ऐन्द्रायुधीषु


अन्याः