ऐकशतिक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऐकशतिकः
ऐकशतिकौ
ऐकशतिकाः
सम्बोधन
ऐकशतिक
ऐकशतिकौ
ऐकशतिकाः
द्वितीया
ऐकशतिकम्
ऐकशतिकौ
ऐकशतिकान्
तृतीया
ऐकशतिकेन
ऐकशतिकाभ्याम्
ऐकशतिकैः
चतुर्थी
ऐकशतिकाय
ऐकशतिकाभ्याम्
ऐकशतिकेभ्यः
पञ्चमी
ऐकशतिकात् / ऐकशतिकाद्
ऐकशतिकाभ्याम्
ऐकशतिकेभ्यः
षष्ठी
ऐकशतिकस्य
ऐकशतिकयोः
ऐकशतिकानाम्
सप्तमी
ऐकशतिके
ऐकशतिकयोः
ऐकशतिकेषु
 
एक
द्वि
बहु
प्रथमा
ऐकशतिकः
ऐकशतिकौ
ऐकशतिकाः
सम्बोधन
ऐकशतिक
ऐकशतिकौ
ऐकशतिकाः
द्वितीया
ऐकशतिकम्
ऐकशतिकौ
ऐकशतिकान्
तृतीया
ऐकशतिकेन
ऐकशतिकाभ्याम्
ऐकशतिकैः
चतुर्थी
ऐकशतिकाय
ऐकशतिकाभ्याम्
ऐकशतिकेभ्यः
पञ्चमी
ऐकशतिकात् / ऐकशतिकाद्
ऐकशतिकाभ्याम्
ऐकशतिकेभ्यः
षष्ठी
ऐकशतिकस्य
ऐकशतिकयोः
ऐकशतिकानाम्
सप्तमी
ऐकशतिके
ऐकशतिकयोः
ऐकशतिकेषु


अन्याः