एध् धातुरूपाणि - एधँ वृद्धौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
एध्यते
एध्येते
एध्यन्ते
मध्यम
एध्यसे
एध्येथे
एध्यध्वे
उत्तम
एध्ये
एध्यावहे
एध्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
एधाञ्चक्रे / एधांचक्रे / एधाम्बभूवे / एधांबभूवे / एधामाहे
एधाञ्चक्राते / एधांचक्राते / एधाम्बभूवाते / एधांबभूवाते / एधामासाते
एधाञ्चक्रिरे / एधांचक्रिरे / एधाम्बभूविरे / एधांबभूविरे / एधामासिरे
मध्यम
एधाञ्चकृषे / एधांचकृषे / एधाम्बभूविषे / एधांबभूविषे / एधामासिषे
एधाञ्चक्राथे / एधांचक्राथे / एधाम्बभूवाथे / एधांबभूवाथे / एधामासाथे
एधाञ्चकृढ्वे / एधांचकृढ्वे / एधाम्बभूविध्वे / एधांबभूविध्वे / एधाम्बभूविढ्वे / एधांबभूविढ्वे / एधामासिध्वे
उत्तम
एधाञ्चक्रे / एधांचक्रे / एधाम्बभूवे / एधांबभूवे / एधामाहे
एधाञ्चकृवहे / एधांचकृवहे / एधाम्बभूविवहे / एधांबभूविवहे / एधामासिवहे
एधाञ्चकृमहे / एधांचकृमहे / एधाम्बभूविमहे / एधांबभूविमहे / एधामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
एधिता
एधितारौ
एधितारः
मध्यम
एधितासे
एधितासाथे
एधिताध्वे
उत्तम
एधिताहे
एधितास्वहे
एधितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
एधिष्यते
एधिष्येते
एधिष्यन्ते
मध्यम
एधिष्यसे
एधिष्येथे
एधिष्यध्वे
उत्तम
एधिष्ये
एधिष्यावहे
एधिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
एध्यताम्
एध्येताम्
एध्यन्ताम्
मध्यम
एध्यस्व
एध्येथाम्
एध्यध्वम्
उत्तम
एध्यै
एध्यावहै
एध्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐध्यत
ऐध्येताम्
ऐध्यन्त
मध्यम
ऐध्यथाः
ऐध्येथाम्
ऐध्यध्वम्
उत्तम
ऐध्ये
ऐध्यावहि
ऐध्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एध्येत
एध्येयाताम्
एध्येरन्
मध्यम
एध्येथाः
एध्येयाथाम्
एध्येध्वम्
उत्तम
एध्येय
एध्येवहि
एध्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एधिषीष्ट
एधिषीयास्ताम्
एधिषीरन्
मध्यम
एधिषीष्ठाः
एधिषीयास्थाम्
एधिषीध्वम्
उत्तम
एधिषीय
एधिषीवहि
एधिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐधि
ऐधिषाताम्
ऐधिषत
मध्यम
ऐधिष्ठाः
ऐधिषाथाम्
ऐधिढ्वम्
उत्तम
ऐधिषि
ऐधिष्वहि
ऐधिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐधिष्यत
ऐधिष्येताम्
ऐधिष्यन्त
मध्यम
ऐधिष्यथाः
ऐधिष्येथाम्
ऐधिष्यध्वम्
उत्तम
ऐधिष्ये
ऐधिष्यावहि
ऐधिष्यामहि