एधमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
एधमानम्
एधमाने
एधमानानि
सम्बोधन
एधमान
एधमाने
एधमानानि
द्वितीया
एधमानम्
एधमाने
एधमानानि
तृतीया
एधमानेन
एधमानाभ्याम्
एधमानैः
चतुर्थी
एधमानाय
एधमानाभ्याम्
एधमानेभ्यः
पञ्चमी
एधमानात् / एधमानाद्
एधमानाभ्याम्
एधमानेभ्यः
षष्ठी
एधमानस्य
एधमानयोः
एधमानानाम्
सप्तमी
एधमाने
एधमानयोः
एधमानेषु
 
एक
द्वि
बहु
प्रथमा
एधमानम्
एधमाने
एधमानानि
सम्बोधन
एधमान
एधमाने
एधमानानि
द्वितीया
एधमानम्
एधमाने
एधमानानि
तृतीया
एधमानेन
एधमानाभ्याम्
एधमानैः
चतुर्थी
एधमानाय
एधमानाभ्याम्
एधमानेभ्यः
पञ्चमी
एधमानात् / एधमानाद्
एधमानाभ्याम्
एधमानेभ्यः
षष्ठी
एधमानस्य
एधमानयोः
एधमानानाम्
सप्तमी
एधमाने
एधमानयोः
एधमानेषु


अन्याः