ऋध्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋध्यः
ऋध्यौ
ऋध्याः
सम्बोधन
ऋध्य
ऋध्यौ
ऋध्याः
द्वितीया
ऋध्यम्
ऋध्यौ
ऋध्यान्
तृतीया
ऋध्येन
ऋध्याभ्याम्
ऋध्यैः
चतुर्थी
ऋध्याय
ऋध्याभ्याम्
ऋध्येभ्यः
पञ्चमी
ऋध्यात् / ऋध्याद्
ऋध्याभ्याम्
ऋध्येभ्यः
षष्ठी
ऋध्यस्य
ऋध्ययोः
ऋध्यानाम्
सप्तमी
ऋध्ये
ऋध्ययोः
ऋध्येषु
 
एक
द्वि
बहु
प्रथमा
ऋध्यः
ऋध्यौ
ऋध्याः
सम्बोधन
ऋध्य
ऋध्यौ
ऋध्याः
द्वितीया
ऋध्यम्
ऋध्यौ
ऋध्यान्
तृतीया
ऋध्येन
ऋध्याभ्याम्
ऋध्यैः
चतुर्थी
ऋध्याय
ऋध्याभ्याम्
ऋध्येभ्यः
पञ्चमी
ऋध्यात् / ऋध्याद्
ऋध्याभ्याम्
ऋध्येभ्यः
षष्ठी
ऋध्यस्य
ऋध्ययोः
ऋध्यानाम्
सप्तमी
ऋध्ये
ऋध्ययोः
ऋध्येषु


अन्याः