ऋतु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋतुः
ऋतू
ऋतवः
सम्बोधन
ऋतो
ऋतू
ऋतवः
द्वितीया
ऋतुम्
ऋतू
ऋतून्
तृतीया
ऋतुना
ऋतुभ्याम्
ऋतुभिः
चतुर्थी
ऋतवे
ऋतुभ्याम्
ऋतुभ्यः
पञ्चमी
ऋतोः
ऋतुभ्याम्
ऋतुभ्यः
षष्ठी
ऋतोः
ऋत्वोः
ऋतूनाम्
सप्तमी
ऋतौ
ऋत्वोः
ऋतुषु
 
एक
द्वि
बहु
प्रथमा
ऋतुः
ऋतू
ऋतवः
सम्बोधन
ऋतो
ऋतू
ऋतवः
द्वितीया
ऋतुम्
ऋतू
ऋतून्
तृतीया
ऋतुना
ऋतुभ्याम्
ऋतुभिः
चतुर्थी
ऋतवे
ऋतुभ्याम्
ऋतुभ्यः
पञ्चमी
ऋतोः
ऋतुभ्याम्
ऋतुभ्यः
षष्ठी
ऋतोः
ऋत्वोः
ऋतूनाम्
सप्तमी
ऋतौ
ऋत्वोः
ऋतुषु