ऋजीष शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋजीषम्
ऋजीषे
ऋजीषाणि
सम्बोधन
ऋजीष
ऋजीषे
ऋजीषाणि
द्वितीया
ऋजीषम्
ऋजीषे
ऋजीषाणि
तृतीया
ऋजीषेण
ऋजीषाभ्याम्
ऋजीषैः
चतुर्थी
ऋजीषाय
ऋजीषाभ्याम्
ऋजीषेभ्यः
पञ्चमी
ऋजीषात् / ऋजीषाद्
ऋजीषाभ्याम्
ऋजीषेभ्यः
षष्ठी
ऋजीषस्य
ऋजीषयोः
ऋजीषाणाम्
सप्तमी
ऋजीषे
ऋजीषयोः
ऋजीषेषु
 
एक
द्वि
बहु
प्रथमा
ऋजीषम्
ऋजीषे
ऋजीषाणि
सम्बोधन
ऋजीष
ऋजीषे
ऋजीषाणि
द्वितीया
ऋजीषम्
ऋजीषे
ऋजीषाणि
तृतीया
ऋजीषेण
ऋजीषाभ्याम्
ऋजीषैः
चतुर्थी
ऋजीषाय
ऋजीषाभ्याम्
ऋजीषेभ्यः
पञ्चमी
ऋजीषात् / ऋजीषाद्
ऋजीषाभ्याम्
ऋजीषेभ्यः
षष्ठी
ऋजीषस्य
ऋजीषयोः
ऋजीषाणाम्
सप्तमी
ऋजीषे
ऋजीषयोः
ऋजीषेषु