ऋच शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऋचः
ऋचौ
ऋचाः
सम्बोधन
ऋच
ऋचौ
ऋचाः
द्वितीया
ऋचम्
ऋचौ
ऋचान्
तृतीया
ऋचेन
ऋचाभ्याम्
ऋचैः
चतुर्थी
ऋचाय
ऋचाभ्याम्
ऋचेभ्यः
पञ्चमी
ऋचात् / ऋचाद्
ऋचाभ्याम्
ऋचेभ्यः
षष्ठी
ऋचस्य
ऋचयोः
ऋचानाम्
सप्तमी
ऋचे
ऋचयोः
ऋचेषु
 
एक
द्वि
बहु
प्रथमा
ऋचः
ऋचौ
ऋचाः
सम्बोधन
ऋच
ऋचौ
ऋचाः
द्वितीया
ऋचम्
ऋचौ
ऋचान्
तृतीया
ऋचेन
ऋचाभ्याम्
ऋचैः
चतुर्थी
ऋचाय
ऋचाभ्याम्
ऋचेभ्यः
पञ्चमी
ऋचात् / ऋचाद्
ऋचाभ्याम्
ऋचेभ्यः
षष्ठी
ऋचस्य
ऋचयोः
ऋचानाम्
सप्तमी
ऋचे
ऋचयोः
ऋचेषु


अन्याः