ऊह शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊहम्
ऊहे
ऊहानि
सम्बोधन
ऊह
ऊहे
ऊहानि
द्वितीया
ऊहम्
ऊहे
ऊहानि
तृतीया
ऊहेन
ऊहाभ्याम्
ऊहैः
चतुर्थी
ऊहाय
ऊहाभ्याम्
ऊहेभ्यः
पञ्चमी
ऊहात् / ऊहाद्
ऊहाभ्याम्
ऊहेभ्यः
षष्ठी
ऊहस्य
ऊहयोः
ऊहानाम्
सप्तमी
ऊहे
ऊहयोः
ऊहेषु
 
एक
द्वि
बहु
प्रथमा
ऊहम्
ऊहे
ऊहानि
सम्बोधन
ऊह
ऊहे
ऊहानि
द्वितीया
ऊहम्
ऊहे
ऊहानि
तृतीया
ऊहेन
ऊहाभ्याम्
ऊहैः
चतुर्थी
ऊहाय
ऊहाभ्याम्
ऊहेभ्यः
पञ्चमी
ऊहात् / ऊहाद्
ऊहाभ्याम्
ऊहेभ्यः
षष्ठी
ऊहस्य
ऊहयोः
ऊहानाम्
सप्तमी
ऊहे
ऊहयोः
ऊहेषु


अन्याः