ऊहमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊहमानः
ऊहमानौ
ऊहमानाः
सम्बोधन
ऊहमान
ऊहमानौ
ऊहमानाः
द्वितीया
ऊहमानम्
ऊहमानौ
ऊहमानान्
तृतीया
ऊहमानेन
ऊहमानाभ्याम्
ऊहमानैः
चतुर्थी
ऊहमानाय
ऊहमानाभ्याम्
ऊहमानेभ्यः
पञ्चमी
ऊहमानात् / ऊहमानाद्
ऊहमानाभ्याम्
ऊहमानेभ्यः
षष्ठी
ऊहमानस्य
ऊहमानयोः
ऊहमानानाम्
सप्तमी
ऊहमाने
ऊहमानयोः
ऊहमानेषु
 
एक
द्वि
बहु
प्रथमा
ऊहमानः
ऊहमानौ
ऊहमानाः
सम्बोधन
ऊहमान
ऊहमानौ
ऊहमानाः
द्वितीया
ऊहमानम्
ऊहमानौ
ऊहमानान्
तृतीया
ऊहमानेन
ऊहमानाभ्याम्
ऊहमानैः
चतुर्थी
ऊहमानाय
ऊहमानाभ्याम्
ऊहमानेभ्यः
पञ्चमी
ऊहमानात् / ऊहमानाद्
ऊहमानाभ्याम्
ऊहमानेभ्यः
षष्ठी
ऊहमानस्य
ऊहमानयोः
ऊहमानानाम्
सप्तमी
ऊहमाने
ऊहमानयोः
ऊहमानेषु


अन्याः