ऊर्णाव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्णाव्यः
ऊर्णाव्यौ
ऊर्णाव्याः
सम्बोधन
ऊर्णाव्य
ऊर्णाव्यौ
ऊर्णाव्याः
द्वितीया
ऊर्णाव्यम्
ऊर्णाव्यौ
ऊर्णाव्यान्
तृतीया
ऊर्णाव्येन
ऊर्णाव्याभ्याम्
ऊर्णाव्यैः
चतुर्थी
ऊर्णाव्याय
ऊर्णाव्याभ्याम्
ऊर्णाव्येभ्यः
पञ्चमी
ऊर्णाव्यात् / ऊर्णाव्याद्
ऊर्णाव्याभ्याम्
ऊर्णाव्येभ्यः
षष्ठी
ऊर्णाव्यस्य
ऊर्णाव्ययोः
ऊर्णाव्यानाम्
सप्तमी
ऊर्णाव्ये
ऊर्णाव्ययोः
ऊर्णाव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊर्णाव्यः
ऊर्णाव्यौ
ऊर्णाव्याः
सम्बोधन
ऊर्णाव्य
ऊर्णाव्यौ
ऊर्णाव्याः
द्वितीया
ऊर्णाव्यम्
ऊर्णाव्यौ
ऊर्णाव्यान्
तृतीया
ऊर्णाव्येन
ऊर्णाव्याभ्याम्
ऊर्णाव्यैः
चतुर्थी
ऊर्णाव्याय
ऊर्णाव्याभ्याम्
ऊर्णाव्येभ्यः
पञ्चमी
ऊर्णाव्यात् / ऊर्णाव्याद्
ऊर्णाव्याभ्याम्
ऊर्णाव्येभ्यः
षष्ठी
ऊर्णाव्यस्य
ऊर्णाव्ययोः
ऊर्णाव्यानाम्
सप्तमी
ऊर्णाव्ये
ऊर्णाव्ययोः
ऊर्णाव्येषु


अन्याः