ऊर्ज् धातुरूपाणि - ऊर्जँ बलप्राणनयोः - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्ज्यते
ऊर्ज्येते
ऊर्ज्यन्ते
मध्यम
ऊर्ज्यसे
ऊर्ज्येथे
ऊर्ज्यध्वे
उत्तम
ऊर्ज्ये
ऊर्ज्यावहे
ऊर्ज्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्जयाञ्चक्रे / ऊर्जयांचक्रे / ऊर्जयाम्बभूवे / ऊर्जयांबभूवे / ऊर्जयामाहे
ऊर्जयाञ्चक्राते / ऊर्जयांचक्राते / ऊर्जयाम्बभूवाते / ऊर्जयांबभूवाते / ऊर्जयामासाते
ऊर्जयाञ्चक्रिरे / ऊर्जयांचक्रिरे / ऊर्जयाम्बभूविरे / ऊर्जयांबभूविरे / ऊर्जयामासिरे
मध्यम
ऊर्जयाञ्चकृषे / ऊर्जयांचकृषे / ऊर्जयाम्बभूविषे / ऊर्जयांबभूविषे / ऊर्जयामासिषे
ऊर्जयाञ्चक्राथे / ऊर्जयांचक्राथे / ऊर्जयाम्बभूवाथे / ऊर्जयांबभूवाथे / ऊर्जयामासाथे
ऊर्जयाञ्चकृढ्वे / ऊर्जयांचकृढ्वे / ऊर्जयाम्बभूविध्वे / ऊर्जयांबभूविध्वे / ऊर्जयाम्बभूविढ्वे / ऊर्जयांबभूविढ्वे / ऊर्जयामासिध्वे
उत्तम
ऊर्जयाञ्चक्रे / ऊर्जयांचक्रे / ऊर्जयाम्बभूवे / ऊर्जयांबभूवे / ऊर्जयामाहे
ऊर्जयाञ्चकृवहे / ऊर्जयांचकृवहे / ऊर्जयाम्बभूविवहे / ऊर्जयांबभूविवहे / ऊर्जयामासिवहे
ऊर्जयाञ्चकृमहे / ऊर्जयांचकृमहे / ऊर्जयाम्बभूविमहे / ऊर्जयांबभूविमहे / ऊर्जयामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्जिता / ऊर्जयिता
ऊर्जितारौ / ऊर्जयितारौ
ऊर्जितारः / ऊर्जयितारः
मध्यम
ऊर्जितासे / ऊर्जयितासे
ऊर्जितासाथे / ऊर्जयितासाथे
ऊर्जिताध्वे / ऊर्जयिताध्वे
उत्तम
ऊर्जिताहे / ऊर्जयिताहे
ऊर्जितास्वहे / ऊर्जयितास्वहे
ऊर्जितास्महे / ऊर्जयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्जिष्यते / ऊर्जयिष्यते
ऊर्जिष्येते / ऊर्जयिष्येते
ऊर्जिष्यन्ते / ऊर्जयिष्यन्ते
मध्यम
ऊर्जिष्यसे / ऊर्जयिष्यसे
ऊर्जिष्येथे / ऊर्जयिष्येथे
ऊर्जिष्यध्वे / ऊर्जयिष्यध्वे
उत्तम
ऊर्जिष्ये / ऊर्जयिष्ये
ऊर्जिष्यावहे / ऊर्जयिष्यावहे
ऊर्जिष्यामहे / ऊर्जयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्ज्यताम्
ऊर्ज्येताम्
ऊर्ज्यन्ताम्
मध्यम
ऊर्ज्यस्व
ऊर्ज्येथाम्
ऊर्ज्यध्वम्
उत्तम
ऊर्ज्यै
ऊर्ज्यावहै
ऊर्ज्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्ज्यत
और्ज्येताम्
और्ज्यन्त
मध्यम
और्ज्यथाः
और्ज्येथाम्
और्ज्यध्वम्
उत्तम
और्ज्ये
और्ज्यावहि
और्ज्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्ज्येत
ऊर्ज्येयाताम्
ऊर्ज्येरन्
मध्यम
ऊर्ज्येथाः
ऊर्ज्येयाथाम्
ऊर्ज्येध्वम्
उत्तम
ऊर्ज्येय
ऊर्ज्येवहि
ऊर्ज्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्जिषीष्ट / ऊर्जयिषीष्ट
ऊर्जिषीयास्ताम् / ऊर्जयिषीयास्ताम्
ऊर्जिषीरन् / ऊर्जयिषीरन्
मध्यम
ऊर्जिषीष्ठाः / ऊर्जयिषीष्ठाः
ऊर्जिषीयास्थाम् / ऊर्जयिषीयास्थाम्
ऊर्जिषीध्वम् / ऊर्जयिषीढ्वम् / ऊर्जयिषीध्वम्
उत्तम
ऊर्जिषीय / ऊर्जयिषीय
ऊर्जिषीवहि / ऊर्जयिषीवहि
ऊर्जिषीमहि / ऊर्जयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्जि
और्जिषाताम् / और्जयिषाताम्
और्जिषत / और्जयिषत
मध्यम
और्जिष्ठाः / और्जयिष्ठाः
और्जिषाथाम् / और्जयिषाथाम्
और्जिढ्वम् / और्जयिढ्वम् / और्जयिध्वम्
उत्तम
और्जिषि / और्जयिषि
और्जिष्वहि / और्जयिष्वहि
और्जिष्महि / और्जयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्जिष्यत / और्जयिष्यत
और्जिष्येताम् / और्जयिष्येताम्
और्जिष्यन्त / और्जयिष्यन्त
मध्यम
और्जिष्यथाः / और्जयिष्यथाः
और्जिष्येथाम् / और्जयिष्येथाम्
और्जिष्यध्वम् / और्जयिष्यध्वम्
उत्तम
और्जिष्ये / और्जयिष्ये
और्जिष्यावहि / और्जयिष्यावहि
और्जिष्यामहि / और्जयिष्यामहि