ऊर्ज् धातुरूपाणि - ऊर्जँ बलप्राणनयोः - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयति
ऊर्जयतः
ऊर्जयन्ति
मध्यम
ऊर्जयसि
ऊर्जयथः
ऊर्जयथ
उत्तम
ऊर्जयामि
ऊर्जयावः
ऊर्जयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयते
ऊर्जयेते
ऊर्जयन्ते
मध्यम
ऊर्जयसे
ऊर्जयेथे
ऊर्जयध्वे
उत्तम
ऊर्जये
ऊर्जयावहे
ऊर्जयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयाञ्चकार / ऊर्जयांचकार / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चक्रतुः / ऊर्जयांचक्रतुः / ऊर्जयाम्बभूवतुः / ऊर्जयांबभूवतुः / ऊर्जयामासतुः
ऊर्जयाञ्चक्रुः / ऊर्जयांचक्रुः / ऊर्जयाम्बभूवुः / ऊर्जयांबभूवुः / ऊर्जयामासुः
मध्यम
ऊर्जयाञ्चकर्थ / ऊर्जयांचकर्थ / ऊर्जयाम्बभूविथ / ऊर्जयांबभूविथ / ऊर्जयामासिथ
ऊर्जयाञ्चक्रथुः / ऊर्जयांचक्रथुः / ऊर्जयाम्बभूवथुः / ऊर्जयांबभूवथुः / ऊर्जयामासथुः
ऊर्जयाञ्चक्र / ऊर्जयांचक्र / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
उत्तम
ऊर्जयाञ्चकर / ऊर्जयांचकर / ऊर्जयाञ्चकार / ऊर्जयांचकार / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चकृव / ऊर्जयांचकृव / ऊर्जयाम्बभूविव / ऊर्जयांबभूविव / ऊर्जयामासिव
ऊर्जयाञ्चकृम / ऊर्जयांचकृम / ऊर्जयाम्बभूविम / ऊर्जयांबभूविम / ऊर्जयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयाञ्चक्रे / ऊर्जयांचक्रे / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चक्राते / ऊर्जयांचक्राते / ऊर्जयाम्बभूवतुः / ऊर्जयांबभूवतुः / ऊर्जयामासतुः
ऊर्जयाञ्चक्रिरे / ऊर्जयांचक्रिरे / ऊर्जयाम्बभूवुः / ऊर्जयांबभूवुः / ऊर्जयामासुः
मध्यम
ऊर्जयाञ्चकृषे / ऊर्जयांचकृषे / ऊर्जयाम्बभूविथ / ऊर्जयांबभूविथ / ऊर्जयामासिथ
ऊर्जयाञ्चक्राथे / ऊर्जयांचक्राथे / ऊर्जयाम्बभूवथुः / ऊर्जयांबभूवथुः / ऊर्जयामासथुः
ऊर्जयाञ्चकृढ्वे / ऊर्जयांचकृढ्वे / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
उत्तम
ऊर्जयाञ्चक्रे / ऊर्जयांचक्रे / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चकृवहे / ऊर्जयांचकृवहे / ऊर्जयाम्बभूविव / ऊर्जयांबभूविव / ऊर्जयामासिव
ऊर्जयाञ्चकृमहे / ऊर्जयांचकृमहे / ऊर्जयाम्बभूविम / ऊर्जयांबभूविम / ऊर्जयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयिता
ऊर्जयितारौ
ऊर्जयितारः
मध्यम
ऊर्जयितासि
ऊर्जयितास्थः
ऊर्जयितास्थ
उत्तम
ऊर्जयितास्मि
ऊर्जयितास्वः
ऊर्जयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयिता
ऊर्जयितारौ
ऊर्जयितारः
मध्यम
ऊर्जयितासे
ऊर्जयितासाथे
ऊर्जयिताध्वे
उत्तम
ऊर्जयिताहे
ऊर्जयितास्वहे
ऊर्जयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयिष्यति
ऊर्जयिष्यतः
ऊर्जयिष्यन्ति
मध्यम
ऊर्जयिष्यसि
ऊर्जयिष्यथः
ऊर्जयिष्यथ
उत्तम
ऊर्जयिष्यामि
ऊर्जयिष्यावः
ऊर्जयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयिष्यते
ऊर्जयिष्येते
ऊर्जयिष्यन्ते
मध्यम
ऊर्जयिष्यसे
ऊर्जयिष्येथे
ऊर्जयिष्यध्वे
उत्तम
ऊर्जयिष्ये
ऊर्जयिष्यावहे
ऊर्जयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयतात् / ऊर्जयताद् / ऊर्जयतु
ऊर्जयताम्
ऊर्जयन्तु
मध्यम
ऊर्जयतात् / ऊर्जयताद् / ऊर्जय
ऊर्जयतम्
ऊर्जयत
उत्तम
ऊर्जयानि
ऊर्जयाव
ऊर्जयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयताम्
ऊर्जयेताम्
ऊर्जयन्ताम्
मध्यम
ऊर्जयस्व
ऊर्जयेथाम्
ऊर्जयध्वम्
उत्तम
ऊर्जयै
ऊर्जयावहै
ऊर्जयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
और्जयत् / और्जयद्
और्जयताम्
और्जयन्
मध्यम
और्जयः
और्जयतम्
और्जयत
उत्तम
और्जयम्
और्जयाव
और्जयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
और्जयत
और्जयेताम्
और्जयन्त
मध्यम
और्जयथाः
और्जयेथाम्
और्जयध्वम्
उत्तम
और्जये
और्जयावहि
और्जयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयेत् / ऊर्जयेद्
ऊर्जयेताम्
ऊर्जयेयुः
मध्यम
ऊर्जयेः
ऊर्जयेतम्
ऊर्जयेत
उत्तम
ऊर्जयेयम्
ऊर्जयेव
ऊर्जयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयेत
ऊर्जयेयाताम्
ऊर्जयेरन्
मध्यम
ऊर्जयेथाः
ऊर्जयेयाथाम्
ऊर्जयेध्वम्
उत्तम
ऊर्जयेय
ऊर्जयेवहि
ऊर्जयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्ज्यात् / ऊर्ज्याद्
ऊर्ज्यास्ताम्
ऊर्ज्यासुः
मध्यम
ऊर्ज्याः
ऊर्ज्यास्तम्
ऊर्ज्यास्त
उत्तम
ऊर्ज्यासम्
ऊर्ज्यास्व
ऊर्ज्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्जयिषीष्ट
ऊर्जयिषीयास्ताम्
ऊर्जयिषीरन्
मध्यम
ऊर्जयिषीष्ठाः
ऊर्जयिषीयास्थाम्
ऊर्जयिषीढ्वम् / ऊर्जयिषीध्वम्
उत्तम
ऊर्जयिषीय
ऊर्जयिषीवहि
ऊर्जयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
और्जिजत् / और्जिजद्
और्जिजताम्
और्जिजन्
मध्यम
और्जिजः
और्जिजतम्
और्जिजत
उत्तम
और्जिजम्
और्जिजाव
और्जिजाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
और्जिजत
और्जिजेताम्
और्जिजन्त
मध्यम
और्जिजथाः
और्जिजेथाम्
और्जिजध्वम्
उत्तम
और्जिजे
और्जिजावहि
और्जिजामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
और्जयिष्यत् / और्जयिष्यद्
और्जयिष्यताम्
और्जयिष्यन्
मध्यम
और्जयिष्यः
और्जयिष्यतम्
और्जयिष्यत
उत्तम
और्जयिष्यम्
और्जयिष्याव
और्जयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
और्जयिष्यत
और्जयिष्येताम्
और्जयिष्यन्त
मध्यम
और्जयिष्यथाः
और्जयिष्येथाम्
और्जयिष्यध्वम्
उत्तम
और्जयिष्ये
और्जयिष्यावहि
और्जयिष्यामहि