ऊनयितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊनयितव्यम्
ऊनयितव्ये
ऊनयितव्यानि
सम्बोधन
ऊनयितव्य
ऊनयितव्ये
ऊनयितव्यानि
द्वितीया
ऊनयितव्यम्
ऊनयितव्ये
ऊनयितव्यानि
तृतीया
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
चतुर्थी
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
पञ्चमी
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
षष्ठी
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
सप्तमी
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु
 
एक
द्वि
बहु
प्रथमा
ऊनयितव्यम्
ऊनयितव्ये
ऊनयितव्यानि
सम्बोधन
ऊनयितव्य
ऊनयितव्ये
ऊनयितव्यानि
द्वितीया
ऊनयितव्यम्
ऊनयितव्ये
ऊनयितव्यानि
तृतीया
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
चतुर्थी
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
पञ्चमी
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
षष्ठी
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
सप्तमी
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु


अन्याः