ऊनयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊनयमानः
ऊनयमानौ
ऊनयमानाः
सम्बोधन
ऊनयमान
ऊनयमानौ
ऊनयमानाः
द्वितीया
ऊनयमानम्
ऊनयमानौ
ऊनयमानान्
तृतीया
ऊनयमानेन
ऊनयमानाभ्याम्
ऊनयमानैः
चतुर्थी
ऊनयमानाय
ऊनयमानाभ्याम्
ऊनयमानेभ्यः
पञ्चमी
ऊनयमानात् / ऊनयमानाद्
ऊनयमानाभ्याम्
ऊनयमानेभ्यः
षष्ठी
ऊनयमानस्य
ऊनयमानयोः
ऊनयमानानाम्
सप्तमी
ऊनयमाने
ऊनयमानयोः
ऊनयमानेषु
 
एक
द्वि
बहु
प्रथमा
ऊनयमानः
ऊनयमानौ
ऊनयमानाः
सम्बोधन
ऊनयमान
ऊनयमानौ
ऊनयमानाः
द्वितीया
ऊनयमानम्
ऊनयमानौ
ऊनयमानान्
तृतीया
ऊनयमानेन
ऊनयमानाभ्याम्
ऊनयमानैः
चतुर्थी
ऊनयमानाय
ऊनयमानाभ्याम्
ऊनयमानेभ्यः
पञ्चमी
ऊनयमानात् / ऊनयमानाद्
ऊनयमानाभ्याम्
ऊनयमानेभ्यः
षष्ठी
ऊनयमानस्य
ऊनयमानयोः
ऊनयमानानाम्
सप्तमी
ऊनयमाने
ऊनयमानयोः
ऊनयमानेषु


अन्याः