उह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उहः
उहौ
उहाः
सम्बोधन
उह
उहौ
उहाः
द्वितीया
उहम्
उहौ
उहान्
तृतीया
उहेन
उहाभ्याम्
उहैः
चतुर्थी
उहाय
उहाभ्याम्
उहेभ्यः
पञ्चमी
उहात् / उहाद्
उहाभ्याम्
उहेभ्यः
षष्ठी
उहस्य
उहयोः
उहानाम्
सप्तमी
उहे
उहयोः
उहेषु
 
एक
द्वि
बहु
प्रथमा
उहः
उहौ
उहाः
सम्बोधन
उह
उहौ
उहाः
द्वितीया
उहम्
उहौ
उहान्
तृतीया
उहेन
उहाभ्याम्
उहैः
चतुर्थी
उहाय
उहाभ्याम्
उहेभ्यः
पञ्चमी
उहात् / उहाद्
उहाभ्याम्
उहेभ्यः
षष्ठी
उहस्य
उहयोः
उहानाम्
सप्तमी
उहे
उहयोः
उहेषु


अन्याः