उप + स्वर्द् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपस्वर्द्यते
उपस्वर्द्येते
उपस्वर्द्यन्ते
मध्यम
उपस्वर्द्यसे
उपस्वर्द्येथे
उपस्वर्द्यध्वे
उत्तम
उपस्वर्द्ये
उपस्वर्द्यावहे
उपस्वर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपसस्वर्दे
उपसस्वर्दाते
उपसस्वर्दिरे
मध्यम
उपसस्वर्दिषे
उपसस्वर्दाथे
उपसस्वर्दिध्वे
उत्तम
उपसस्वर्दे
उपसस्वर्दिवहे
उपसस्वर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपस्वर्दिता
उपस्वर्दितारौ
उपस्वर्दितारः
मध्यम
उपस्वर्दितासे
उपस्वर्दितासाथे
उपस्वर्दिताध्वे
उत्तम
उपस्वर्दिताहे
उपस्वर्दितास्वहे
उपस्वर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपस्वर्दिष्यते
उपस्वर्दिष्येते
उपस्वर्दिष्यन्ते
मध्यम
उपस्वर्दिष्यसे
उपस्वर्दिष्येथे
उपस्वर्दिष्यध्वे
उत्तम
उपस्वर्दिष्ये
उपस्वर्दिष्यावहे
उपस्वर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपस्वर्द्यताम्
उपस्वर्द्येताम्
उपस्वर्द्यन्ताम्
मध्यम
उपस्वर्द्यस्व
उपस्वर्द्येथाम्
उपस्वर्द्यध्वम्
उत्तम
उपस्वर्द्यै
उपस्वर्द्यावहै
उपस्वर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपास्वर्द्यत
उपास्वर्द्येताम्
उपास्वर्द्यन्त
मध्यम
उपास्वर्द्यथाः
उपास्वर्द्येथाम्
उपास्वर्द्यध्वम्
उत्तम
उपास्वर्द्ये
उपास्वर्द्यावहि
उपास्वर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपस्वर्द्येत
उपस्वर्द्येयाताम्
उपस्वर्द्येरन्
मध्यम
उपस्वर्द्येथाः
उपस्वर्द्येयाथाम्
उपस्वर्द्येध्वम्
उत्तम
उपस्वर्द्येय
उपस्वर्द्येवहि
उपस्वर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपस्वर्दिषीष्ट
उपस्वर्दिषीयास्ताम्
उपस्वर्दिषीरन्
मध्यम
उपस्वर्दिषीष्ठाः
उपस्वर्दिषीयास्थाम्
उपस्वर्दिषीध्वम्
उत्तम
उपस्वर्दिषीय
उपस्वर्दिषीवहि
उपस्वर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपास्वर्दि
उपास्वर्दिषाताम्
उपास्वर्दिषत
मध्यम
उपास्वर्दिष्ठाः
उपास्वर्दिषाथाम्
उपास्वर्दिढ्वम्
उत्तम
उपास्वर्दिषि
उपास्वर्दिष्वहि
उपास्वर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपास्वर्दिष्यत
उपास्वर्दिष्येताम्
उपास्वर्दिष्यन्त
मध्यम
उपास्वर्दिष्यथाः
उपास्वर्दिष्येथाम्
उपास्वर्दिष्यध्वम्
उत्तम
उपास्वर्दिष्ये
उपास्वर्दिष्यावहि
उपास्वर्दिष्यामहि