उप + स्पन्द् धातुरूपाणि - स्पदिँ किञ्चिच्चलने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपस्पन्द्यते
उपस्पन्द्येते
उपस्पन्द्यन्ते
मध्यम
उपस्पन्द्यसे
उपस्पन्द्येथे
उपस्पन्द्यध्वे
उत्तम
उपस्पन्द्ये
उपस्पन्द्यावहे
उपस्पन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपपस्पन्दे
उपपस्पन्दाते
उपपस्पन्दिरे
मध्यम
उपपस्पन्दिषे
उपपस्पन्दाथे
उपपस्पन्दिध्वे
उत्तम
उपपस्पन्दे
उपपस्पन्दिवहे
उपपस्पन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपस्पन्दिता
उपस्पन्दितारौ
उपस्पन्दितारः
मध्यम
उपस्पन्दितासे
उपस्पन्दितासाथे
उपस्पन्दिताध्वे
उत्तम
उपस्पन्दिताहे
उपस्पन्दितास्वहे
उपस्पन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपस्पन्दिष्यते
उपस्पन्दिष्येते
उपस्पन्दिष्यन्ते
मध्यम
उपस्पन्दिष्यसे
उपस्पन्दिष्येथे
उपस्पन्दिष्यध्वे
उत्तम
उपस्पन्दिष्ये
उपस्पन्दिष्यावहे
उपस्पन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपस्पन्द्यताम्
उपस्पन्द्येताम्
उपस्पन्द्यन्ताम्
मध्यम
उपस्पन्द्यस्व
उपस्पन्द्येथाम्
उपस्पन्द्यध्वम्
उत्तम
उपस्पन्द्यै
उपस्पन्द्यावहै
उपस्पन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपास्पन्द्यत
उपास्पन्द्येताम्
उपास्पन्द्यन्त
मध्यम
उपास्पन्द्यथाः
उपास्पन्द्येथाम्
उपास्पन्द्यध्वम्
उत्तम
उपास्पन्द्ये
उपास्पन्द्यावहि
उपास्पन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपस्पन्द्येत
उपस्पन्द्येयाताम्
उपस्पन्द्येरन्
मध्यम
उपस्पन्द्येथाः
उपस्पन्द्येयाथाम्
उपस्पन्द्येध्वम्
उत्तम
उपस्पन्द्येय
उपस्पन्द्येवहि
उपस्पन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपस्पन्दिषीष्ट
उपस्पन्दिषीयास्ताम्
उपस्पन्दिषीरन्
मध्यम
उपस्पन्दिषीष्ठाः
उपस्पन्दिषीयास्थाम्
उपस्पन्दिषीध्वम्
उत्तम
उपस्पन्दिषीय
उपस्पन्दिषीवहि
उपस्पन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपास्पन्दि
उपास्पन्दिषाताम्
उपास्पन्दिषत
मध्यम
उपास्पन्दिष्ठाः
उपास्पन्दिषाथाम्
उपास्पन्दिढ्वम्
उत्तम
उपास्पन्दिषि
उपास्पन्दिष्वहि
उपास्पन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपास्पन्दिष्यत
उपास्पन्दिष्येताम्
उपास्पन्दिष्यन्त
मध्यम
उपास्पन्दिष्यथाः
उपास्पन्दिष्येथाम्
उपास्पन्दिष्यध्वम्
उत्तम
उपास्पन्दिष्ये
उपास्पन्दिष्यावहि
उपास्पन्दिष्यामहि