उप + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशच्यते
उपशच्येते
उपशच्यन्ते
मध्यम
उपशच्यसे
उपशच्येथे
उपशच्यध्वे
उत्तम
उपशच्ये
उपशच्यावहे
उपशच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशेचे
उपशेचाते
उपशेचिरे
मध्यम
उपशेचिषे
उपशेचाथे
उपशेचिध्वे
उत्तम
उपशेचे
उपशेचिवहे
उपशेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशचिता
उपशचितारौ
उपशचितारः
मध्यम
उपशचितासे
उपशचितासाथे
उपशचिताध्वे
उत्तम
उपशचिताहे
उपशचितास्वहे
उपशचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशचिष्यते
उपशचिष्येते
उपशचिष्यन्ते
मध्यम
उपशचिष्यसे
उपशचिष्येथे
उपशचिष्यध्वे
उत्तम
उपशचिष्ये
उपशचिष्यावहे
उपशचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशच्यताम्
उपशच्येताम्
उपशच्यन्ताम्
मध्यम
उपशच्यस्व
उपशच्येथाम्
उपशच्यध्वम्
उत्तम
उपशच्यै
उपशच्यावहै
उपशच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाशच्यत
उपाशच्येताम्
उपाशच्यन्त
मध्यम
उपाशच्यथाः
उपाशच्येथाम्
उपाशच्यध्वम्
उत्तम
उपाशच्ये
उपाशच्यावहि
उपाशच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपशच्येत
उपशच्येयाताम्
उपशच्येरन्
मध्यम
उपशच्येथाः
उपशच्येयाथाम्
उपशच्येध्वम्
उत्तम
उपशच्येय
उपशच्येवहि
उपशच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपशचिषीष्ट
उपशचिषीयास्ताम्
उपशचिषीरन्
मध्यम
उपशचिषीष्ठाः
उपशचिषीयास्थाम्
उपशचिषीध्वम्
उत्तम
उपशचिषीय
उपशचिषीवहि
उपशचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाशाचि
उपाशचिषाताम्
उपाशचिषत
मध्यम
उपाशचिष्ठाः
उपाशचिषाथाम्
उपाशचिढ्वम्
उत्तम
उपाशचिषि
उपाशचिष्वहि
उपाशचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाशचिष्यत
उपाशचिष्येताम्
उपाशचिष्यन्त
मध्यम
उपाशचिष्यथाः
उपाशचिष्येथाम्
उपाशचिष्यध्वम्
उत्तम
उपाशचिष्ये
उपाशचिष्यावहि
उपाशचिष्यामहि