उप + वा धातुरूपाणि - वा गतिगन्धनयोः - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवायते
उपवायेते
उपवायन्ते
मध्यम
उपवायसे
उपवायेथे
उपवायध्वे
उत्तम
उपवाये
उपवायावहे
उपवायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपववे
उपववाते
उपवविरे
मध्यम
उपवविषे
उपववाथे
उपवविढ्वे / उपवविध्वे
उत्तम
उपववे
उपवविवहे
उपवविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवायिता / उपवाता
उपवायितारौ / उपवातारौ
उपवायितारः / उपवातारः
मध्यम
उपवायितासे / उपवातासे
उपवायितासाथे / उपवातासाथे
उपवायिताध्वे / उपवाताध्वे
उत्तम
उपवायिताहे / उपवाताहे
उपवायितास्वहे / उपवातास्वहे
उपवायितास्महे / उपवातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवायिष्यते / उपवास्यते
उपवायिष्येते / उपवास्येते
उपवायिष्यन्ते / उपवास्यन्ते
मध्यम
उपवायिष्यसे / उपवास्यसे
उपवायिष्येथे / उपवास्येथे
उपवायिष्यध्वे / उपवास्यध्वे
उत्तम
उपवायिष्ये / उपवास्ये
उपवायिष्यावहे / उपवास्यावहे
उपवायिष्यामहे / उपवास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवायताम्
उपवायेताम्
उपवायन्ताम्
मध्यम
उपवायस्व
उपवायेथाम्
उपवायध्वम्
उत्तम
उपवायै
उपवायावहै
उपवायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपावायत
उपावायेताम्
उपावायन्त
मध्यम
उपावायथाः
उपावायेथाम्
उपावायध्वम्
उत्तम
उपावाये
उपावायावहि
उपावायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपवायेत
उपवायेयाताम्
उपवायेरन्
मध्यम
उपवायेथाः
उपवायेयाथाम्
उपवायेध्वम्
उत्तम
उपवायेय
उपवायेवहि
उपवायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपवायिषीष्ट / उपवासीष्ट
उपवायिषीयास्ताम् / उपवासीयास्ताम्
उपवायिषीरन् / उपवासीरन्
मध्यम
उपवायिषीष्ठाः / उपवासीष्ठाः
उपवायिषीयास्थाम् / उपवासीयास्थाम्
उपवायिषीढ्वम् / उपवायिषीध्वम् / उपवासीध्वम्
उत्तम
उपवायिषीय / उपवासीय
उपवायिषीवहि / उपवासीवहि
उपवायिषीमहि / उपवासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपावायि
उपावायिषाताम् / उपावासाताम्
उपावायिषत / उपावासत
मध्यम
उपावायिष्ठाः / उपावास्थाः
उपावायिषाथाम् / उपावासाथाम्
उपावायिढ्वम् / उपावायिध्वम् / उपावाध्वम्
उत्तम
उपावायिषि / उपावासि
उपावायिष्वहि / उपावास्वहि
उपावायिष्महि / उपावास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपावायिष्यत / उपावास्यत
उपावायिष्येताम् / उपावास्येताम्
उपावायिष्यन्त / उपावास्यन्त
मध्यम
उपावायिष्यथाः / उपावास्यथाः
उपावायिष्येथाम् / उपावास्येथाम्
उपावायिष्यध्वम् / उपावास्यध्वम्
उत्तम
उपावायिष्ये / उपावास्ये
उपावायिष्यावहि / उपावास्यावहि
उपावायिष्यामहि / उपावास्यामहि