उप + लाघ् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलाघ्यते
उपलाघ्येते
उपलाघ्यन्ते
मध्यम
उपलाघ्यसे
उपलाघ्येथे
उपलाघ्यध्वे
उत्तम
उपलाघ्ये
उपलाघ्यावहे
उपलाघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपललाघे
उपललाघाते
उपललाघिरे
मध्यम
उपललाघिषे
उपललाघाथे
उपललाघिध्वे
उत्तम
उपललाघे
उपललाघिवहे
उपललाघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलाघिता
उपलाघितारौ
उपलाघितारः
मध्यम
उपलाघितासे
उपलाघितासाथे
उपलाघिताध्वे
उत्तम
उपलाघिताहे
उपलाघितास्वहे
उपलाघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलाघिष्यते
उपलाघिष्येते
उपलाघिष्यन्ते
मध्यम
उपलाघिष्यसे
उपलाघिष्येथे
उपलाघिष्यध्वे
उत्तम
उपलाघिष्ये
उपलाघिष्यावहे
उपलाघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपलाघ्यताम्
उपलाघ्येताम्
उपलाघ्यन्ताम्
मध्यम
उपलाघ्यस्व
उपलाघ्येथाम्
उपलाघ्यध्वम्
उत्तम
उपलाघ्यै
उपलाघ्यावहै
उपलाघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालाघ्यत
उपालाघ्येताम्
उपालाघ्यन्त
मध्यम
उपालाघ्यथाः
उपालाघ्येथाम्
उपालाघ्यध्वम्
उत्तम
उपालाघ्ये
उपालाघ्यावहि
उपालाघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपलाघ्येत
उपलाघ्येयाताम्
उपलाघ्येरन्
मध्यम
उपलाघ्येथाः
उपलाघ्येयाथाम्
उपलाघ्येध्वम्
उत्तम
उपलाघ्येय
उपलाघ्येवहि
उपलाघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपलाघिषीष्ट
उपलाघिषीयास्ताम्
उपलाघिषीरन्
मध्यम
उपलाघिषीष्ठाः
उपलाघिषीयास्थाम्
उपलाघिषीध्वम्
उत्तम
उपलाघिषीय
उपलाघिषीवहि
उपलाघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालाघि
उपालाघिषाताम्
उपालाघिषत
मध्यम
उपालाघिष्ठाः
उपालाघिषाथाम्
उपालाघिढ्वम्
उत्तम
उपालाघिषि
उपालाघिष्वहि
उपालाघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपालाघिष्यत
उपालाघिष्येताम्
उपालाघिष्यन्त
मध्यम
उपालाघिष्यथाः
उपालाघिष्येथाम्
उपालाघिष्यध्वम्
उत्तम
उपालाघिष्ये
उपालाघिष्यावहि
उपालाघिष्यामहि