उप + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमन्थ्यते
उपमन्थ्येते
उपमन्थ्यन्ते
मध्यम
उपमन्थ्यसे
उपमन्थ्येथे
उपमन्थ्यध्वे
उत्तम
उपमन्थ्ये
उपमन्थ्यावहे
उपमन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपममन्थे
उपममन्थाते
उपममन्थिरे
मध्यम
उपममन्थिषे
उपममन्थाथे
उपममन्थिध्वे
उत्तम
उपममन्थे
उपममन्थिवहे
उपममन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमन्थिता
उपमन्थितारौ
उपमन्थितारः
मध्यम
उपमन्थितासे
उपमन्थितासाथे
उपमन्थिताध्वे
उत्तम
उपमन्थिताहे
उपमन्थितास्वहे
उपमन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमन्थिष्यते
उपमन्थिष्येते
उपमन्थिष्यन्ते
मध्यम
उपमन्थिष्यसे
उपमन्थिष्येथे
उपमन्थिष्यध्वे
उत्तम
उपमन्थिष्ये
उपमन्थिष्यावहे
उपमन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमन्थ्यताम्
उपमन्थ्येताम्
उपमन्थ्यन्ताम्
मध्यम
उपमन्थ्यस्व
उपमन्थ्येथाम्
उपमन्थ्यध्वम्
उत्तम
उपमन्थ्यै
उपमन्थ्यावहै
उपमन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपामन्थ्यत
उपामन्थ्येताम्
उपामन्थ्यन्त
मध्यम
उपामन्थ्यथाः
उपामन्थ्येथाम्
उपामन्थ्यध्वम्
उत्तम
उपामन्थ्ये
उपामन्थ्यावहि
उपामन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपमन्थ्येत
उपमन्थ्येयाताम्
उपमन्थ्येरन्
मध्यम
उपमन्थ्येथाः
उपमन्थ्येयाथाम्
उपमन्थ्येध्वम्
उत्तम
उपमन्थ्येय
उपमन्थ्येवहि
उपमन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपमन्थिषीष्ट
उपमन्थिषीयास्ताम्
उपमन्थिषीरन्
मध्यम
उपमन्थिषीष्ठाः
उपमन्थिषीयास्थाम्
उपमन्थिषीध्वम्
उत्तम
उपमन्थिषीय
उपमन्थिषीवहि
उपमन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपामन्थि
उपामन्थिषाताम्
उपामन्थिषत
मध्यम
उपामन्थिष्ठाः
उपामन्थिषाथाम्
उपामन्थिढ्वम्
उत्तम
उपामन्थिषि
उपामन्थिष्वहि
उपामन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपामन्थिष्यत
उपामन्थिष्येताम्
उपामन्थिष्यन्त
मध्यम
उपामन्थिष्यथाः
उपामन्थिष्येथाम्
उपामन्थिष्यध्वम्
उत्तम
उपामन्थिष्ये
उपामन्थिष्यावहि
उपामन्थिष्यामहि