उप + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपत्रन्द्यते
उपत्रन्द्येते
उपत्रन्द्यन्ते
मध्यम
उपत्रन्द्यसे
उपत्रन्द्येथे
उपत्रन्द्यध्वे
उत्तम
उपत्रन्द्ये
उपत्रन्द्यावहे
उपत्रन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतत्रन्दे
उपतत्रन्दाते
उपतत्रन्दिरे
मध्यम
उपतत्रन्दिषे
उपतत्रन्दाथे
उपतत्रन्दिध्वे
उत्तम
उपतत्रन्दे
उपतत्रन्दिवहे
उपतत्रन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपत्रन्दिता
उपत्रन्दितारौ
उपत्रन्दितारः
मध्यम
उपत्रन्दितासे
उपत्रन्दितासाथे
उपत्रन्दिताध्वे
उत्तम
उपत्रन्दिताहे
उपत्रन्दितास्वहे
उपत्रन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपत्रन्दिष्यते
उपत्रन्दिष्येते
उपत्रन्दिष्यन्ते
मध्यम
उपत्रन्दिष्यसे
उपत्रन्दिष्येथे
उपत्रन्दिष्यध्वे
उत्तम
उपत्रन्दिष्ये
उपत्रन्दिष्यावहे
उपत्रन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपत्रन्द्यताम्
उपत्रन्द्येताम्
उपत्रन्द्यन्ताम्
मध्यम
उपत्रन्द्यस्व
उपत्रन्द्येथाम्
उपत्रन्द्यध्वम्
उत्तम
उपत्रन्द्यै
उपत्रन्द्यावहै
उपत्रन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपात्रन्द्यत
उपात्रन्द्येताम्
उपात्रन्द्यन्त
मध्यम
उपात्रन्द्यथाः
उपात्रन्द्येथाम्
उपात्रन्द्यध्वम्
उत्तम
उपात्रन्द्ये
उपात्रन्द्यावहि
उपात्रन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपत्रन्द्येत
उपत्रन्द्येयाताम्
उपत्रन्द्येरन्
मध्यम
उपत्रन्द्येथाः
उपत्रन्द्येयाथाम्
उपत्रन्द्येध्वम्
उत्तम
उपत्रन्द्येय
उपत्रन्द्येवहि
उपत्रन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपत्रन्दिषीष्ट
उपत्रन्दिषीयास्ताम्
उपत्रन्दिषीरन्
मध्यम
उपत्रन्दिषीष्ठाः
उपत्रन्दिषीयास्थाम्
उपत्रन्दिषीध्वम्
उत्तम
उपत्रन्दिषीय
उपत्रन्दिषीवहि
उपत्रन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपात्रन्दि
उपात्रन्दिषाताम्
उपात्रन्दिषत
मध्यम
उपात्रन्दिष्ठाः
उपात्रन्दिषाथाम्
उपात्रन्दिढ्वम्
उत्तम
उपात्रन्दिषि
उपात्रन्दिष्वहि
उपात्रन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपात्रन्दिष्यत
उपात्रन्दिष्येताम्
उपात्रन्दिष्यन्त
मध्यम
उपात्रन्दिष्यथाः
उपात्रन्दिष्येथाम्
उपात्रन्दिष्यध्वम्
उत्तम
उपात्रन्दिष्ये
उपात्रन्दिष्यावहि
उपात्रन्दिष्यामहि