उप + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतीक्यते
उपतीक्येते
उपतीक्यन्ते
मध्यम
उपतीक्यसे
उपतीक्येथे
उपतीक्यध्वे
उत्तम
उपतीक्ये
उपतीक्यावहे
उपतीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतितीके
उपतितीकाते
उपतितीकिरे
मध्यम
उपतितीकिषे
उपतितीकाथे
उपतितीकिध्वे
उत्तम
उपतितीके
उपतितीकिवहे
उपतितीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतीकिता
उपतीकितारौ
उपतीकितारः
मध्यम
उपतीकितासे
उपतीकितासाथे
उपतीकिताध्वे
उत्तम
उपतीकिताहे
उपतीकितास्वहे
उपतीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतीकिष्यते
उपतीकिष्येते
उपतीकिष्यन्ते
मध्यम
उपतीकिष्यसे
उपतीकिष्येथे
उपतीकिष्यध्वे
उत्तम
उपतीकिष्ये
उपतीकिष्यावहे
उपतीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतीक्यताम्
उपतीक्येताम्
उपतीक्यन्ताम्
मध्यम
उपतीक्यस्व
उपतीक्येथाम्
उपतीक्यध्वम्
उत्तम
उपतीक्यै
उपतीक्यावहै
उपतीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपातीक्यत
उपातीक्येताम्
उपातीक्यन्त
मध्यम
उपातीक्यथाः
उपातीक्येथाम्
उपातीक्यध्वम्
उत्तम
उपातीक्ये
उपातीक्यावहि
उपातीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपतीक्येत
उपतीक्येयाताम्
उपतीक्येरन्
मध्यम
उपतीक्येथाः
उपतीक्येयाथाम्
उपतीक्येध्वम्
उत्तम
उपतीक्येय
उपतीक्येवहि
उपतीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपतीकिषीष्ट
उपतीकिषीयास्ताम्
उपतीकिषीरन्
मध्यम
उपतीकिषीष्ठाः
उपतीकिषीयास्थाम्
उपतीकिषीध्वम्
उत्तम
उपतीकिषीय
उपतीकिषीवहि
उपतीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपातीकि
उपातीकिषाताम्
उपातीकिषत
मध्यम
उपातीकिष्ठाः
उपातीकिषाथाम्
उपातीकिढ्वम्
उत्तम
उपातीकिषि
उपातीकिष्वहि
उपातीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपातीकिष्यत
उपातीकिष्येताम्
उपातीकिष्यन्त
मध्यम
उपातीकिष्यथाः
उपातीकिष्येथाम्
उपातीकिष्यध्वम्
उत्तम
उपातीकिष्ये
उपातीकिष्यावहि
उपातीकिष्यामहि