उप + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकुन्थ्यते
उपकुन्थ्येते
उपकुन्थ्यन्ते
मध्यम
उपकुन्थ्यसे
उपकुन्थ्येथे
उपकुन्थ्यध्वे
उत्तम
उपकुन्थ्ये
उपकुन्थ्यावहे
उपकुन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपचुकुन्थे
उपचुकुन्थाते
उपचुकुन्थिरे
मध्यम
उपचुकुन्थिषे
उपचुकुन्थाथे
उपचुकुन्थिध्वे
उत्तम
उपचुकुन्थे
उपचुकुन्थिवहे
उपचुकुन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकुन्थिता
उपकुन्थितारौ
उपकुन्थितारः
मध्यम
उपकुन्थितासे
उपकुन्थितासाथे
उपकुन्थिताध्वे
उत्तम
उपकुन्थिताहे
उपकुन्थितास्वहे
उपकुन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकुन्थिष्यते
उपकुन्थिष्येते
उपकुन्थिष्यन्ते
मध्यम
उपकुन्थिष्यसे
उपकुन्थिष्येथे
उपकुन्थिष्यध्वे
उत्तम
उपकुन्थिष्ये
उपकुन्थिष्यावहे
उपकुन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकुन्थ्यताम्
उपकुन्थ्येताम्
उपकुन्थ्यन्ताम्
मध्यम
उपकुन्थ्यस्व
उपकुन्थ्येथाम्
उपकुन्थ्यध्वम्
उत्तम
उपकुन्थ्यै
उपकुन्थ्यावहै
उपकुन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाकुन्थ्यत
उपाकुन्थ्येताम्
उपाकुन्थ्यन्त
मध्यम
उपाकुन्थ्यथाः
उपाकुन्थ्येथाम्
उपाकुन्थ्यध्वम्
उत्तम
उपाकुन्थ्ये
उपाकुन्थ्यावहि
उपाकुन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपकुन्थ्येत
उपकुन्थ्येयाताम्
उपकुन्थ्येरन्
मध्यम
उपकुन्थ्येथाः
उपकुन्थ्येयाथाम्
उपकुन्थ्येध्वम्
उत्तम
उपकुन्थ्येय
उपकुन्थ्येवहि
उपकुन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपकुन्थिषीष्ट
उपकुन्थिषीयास्ताम्
उपकुन्थिषीरन्
मध्यम
उपकुन्थिषीष्ठाः
उपकुन्थिषीयास्थाम्
उपकुन्थिषीध्वम्
उत्तम
उपकुन्थिषीय
उपकुन्थिषीवहि
उपकुन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाकुन्थि
उपाकुन्थिषाताम्
उपाकुन्थिषत
मध्यम
उपाकुन्थिष्ठाः
उपाकुन्थिषाथाम्
उपाकुन्थिढ्वम्
उत्तम
उपाकुन्थिषि
उपाकुन्थिष्वहि
उपाकुन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाकुन्थिष्यत
उपाकुन्थिष्येताम्
उपाकुन्थिष्यन्त
मध्यम
उपाकुन्थिष्यथाः
उपाकुन्थिष्येथाम्
उपाकुन्थिष्यध्वम्
उत्तम
उपाकुन्थिष्ये
उपाकुन्थिष्यावहि
उपाकुन्थिष्यामहि