उप + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेख्यते
उपेख्येते
उपेख्यन्ते
मध्यम
उपेख्यसे
उपेख्येथे
उपेख्यध्वे
उत्तम
उपेख्ये
उपेख्यावहे
उपेख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेखाञ्चक्रे / उपेखांचक्रे / उपेखाम्बभूवे / उपेखांबभूवे / उपेखामाहे
उपेखाञ्चक्राते / उपेखांचक्राते / उपेखाम्बभूवाते / उपेखांबभूवाते / उपेखामासाते
उपेखाञ्चक्रिरे / उपेखांचक्रिरे / उपेखाम्बभूविरे / उपेखांबभूविरे / उपेखामासिरे
मध्यम
उपेखाञ्चकृषे / उपेखांचकृषे / उपेखाम्बभूविषे / उपेखांबभूविषे / उपेखामासिषे
उपेखाञ्चक्राथे / उपेखांचक्राथे / उपेखाम्बभूवाथे / उपेखांबभूवाथे / उपेखामासाथे
उपेखाञ्चकृढ्वे / उपेखांचकृढ्वे / उपेखाम्बभूविध्वे / उपेखांबभूविध्वे / उपेखाम्बभूविढ्वे / उपेखांबभूविढ्वे / उपेखामासिध्वे
उत्तम
उपेखाञ्चक्रे / उपेखांचक्रे / उपेखाम्बभूवे / उपेखांबभूवे / उपेखामाहे
उपेखाञ्चकृवहे / उपेखांचकृवहे / उपेखाम्बभूविवहे / उपेखांबभूविवहे / उपेखामासिवहे
उपेखाञ्चकृमहे / उपेखांचकृमहे / उपेखाम्बभूविमहे / उपेखांबभूविमहे / उपेखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेखिता
उपेखितारौ
उपेखितारः
मध्यम
उपेखितासे
उपेखितासाथे
उपेखिताध्वे
उत्तम
उपेखिताहे
उपेखितास्वहे
उपेखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेखिष्यते
उपेखिष्येते
उपेखिष्यन्ते
मध्यम
उपेखिष्यसे
उपेखिष्येथे
उपेखिष्यध्वे
उत्तम
उपेखिष्ये
उपेखिष्यावहे
उपेखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेख्यताम्
उपेख्येताम्
उपेख्यन्ताम्
मध्यम
उपेख्यस्व
उपेख्येथाम्
उपेख्यध्वम्
उत्तम
उपेख्यै
उपेख्यावहै
उपेख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपैख्यत
उपैख्येताम्
उपैख्यन्त
मध्यम
उपैख्यथाः
उपैख्येथाम्
उपैख्यध्वम्
उत्तम
उपैख्ये
उपैख्यावहि
उपैख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपेख्येत
उपेख्येयाताम्
उपेख्येरन्
मध्यम
उपेख्येथाः
उपेख्येयाथाम्
उपेख्येध्वम्
उत्तम
उपेख्येय
उपेख्येवहि
उपेख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपेखिषीष्ट
उपेखिषीयास्ताम्
उपेखिषीरन्
मध्यम
उपेखिषीष्ठाः
उपेखिषीयास्थाम्
उपेखिषीध्वम्
उत्तम
उपेखिषीय
उपेखिषीवहि
उपेखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपैखि
उपैखिषाताम्
उपैखिषत
मध्यम
उपैखिष्ठाः
उपैखिषाथाम्
उपैखिढ्वम्
उत्तम
उपैखिषि
उपैखिष्वहि
उपैखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपैखिष्यत
उपैखिष्येताम्
उपैखिष्यन्त
मध्यम
उपैखिष्यथाः
उपैखिष्येथाम्
उपैखिष्यध्वम्
उत्तम
उपैखिष्ये
उपैखिष्यावहि
उपैखिष्यामहि