उध्रास शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उध्रासः
उध्रासौ
उध्रासाः
सम्बोधन
उध्रास
उध्रासौ
उध्रासाः
द्वितीया
उध्रासम्
उध्रासौ
उध्रासान्
तृतीया
उध्रासेन
उध्रासाभ्याम्
उध्रासैः
चतुर्थी
उध्रासाय
उध्रासाभ्याम्
उध्रासेभ्यः
पञ्चमी
उध्रासात् / उध्रासाद्
उध्रासाभ्याम्
उध्रासेभ्यः
षष्ठी
उध्रासस्य
उध्रासयोः
उध्रासानाम्
सप्तमी
उध्रासे
उध्रासयोः
उध्रासेषु
 
एक
द्वि
बहु
प्रथमा
उध्रासः
उध्रासौ
उध्रासाः
सम्बोधन
उध्रास
उध्रासौ
उध्रासाः
द्वितीया
उध्रासम्
उध्रासौ
उध्रासान्
तृतीया
उध्रासेन
उध्रासाभ्याम्
उध्रासैः
चतुर्थी
उध्रासाय
उध्रासाभ्याम्
उध्रासेभ्यः
पञ्चमी
उध्रासात् / उध्रासाद्
उध्रासाभ्याम्
उध्रासेभ्यः
षष्ठी
उध्रासस्य
उध्रासयोः
उध्रासानाम्
सप्तमी
उध्रासे
उध्रासयोः
उध्रासेषु


अन्याः