उद्वेजित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उद्वेजितः
उद्वेजितौ
उद्वेजिताः
सम्बोधन
उद्वेजित
उद्वेजितौ
उद्वेजिताः
द्वितीया
उद्वेजितम्
उद्वेजितौ
उद्वेजितान्
तृतीया
उद्वेजितेन
उद्वेजिताभ्याम्
उद्वेजितैः
चतुर्थी
उद्वेजिताय
उद्वेजिताभ्याम्
उद्वेजितेभ्यः
पञ्चमी
उद्वेजितात् / उद्वेजिताद्
उद्वेजिताभ्याम्
उद्वेजितेभ्यः
षष्ठी
उद्वेजितस्य
उद्वेजितयोः
उद्वेजितानाम्
सप्तमी
उद्वेजिते
उद्वेजितयोः
उद्वेजितेषु
 
एक
द्वि
बहु
प्रथमा
उद्वेजितः
उद्वेजितौ
उद्वेजिताः
सम्बोधन
उद्वेजित
उद्वेजितौ
उद्वेजिताः
द्वितीया
उद्वेजितम्
उद्वेजितौ
उद्वेजितान्
तृतीया
उद्वेजितेन
उद्वेजिताभ्याम्
उद्वेजितैः
चतुर्थी
उद्वेजिताय
उद्वेजिताभ्याम्
उद्वेजितेभ्यः
पञ्चमी
उद्वेजितात् / उद्वेजिताद्
उद्वेजिताभ्याम्
उद्वेजितेभ्यः
षष्ठी
उद्वेजितस्य
उद्वेजितयोः
उद्वेजितानाम्
सप्तमी
उद्वेजिते
उद्वेजितयोः
उद्वेजितेषु


अन्याः