उदश्वित् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उदश्वित् / उदश्विद्
उदश्विती
उदश्विन्ति
सम्बोधन
उदश्वित् / उदश्विद्
उदश्विती
उदश्विन्ति
द्वितीया
उदश्वित् / उदश्विद्
उदश्विती
उदश्विन्ति
तृतीया
उदश्विता
उदश्विद्भ्याम्
उदश्विद्भिः
चतुर्थी
उदश्विते
उदश्विद्भ्याम्
उदश्विद्भ्यः
पञ्चमी
उदश्वितः
उदश्विद्भ्याम्
उदश्विद्भ्यः
षष्ठी
उदश्वितः
उदश्वितोः
उदश्विताम्
सप्तमी
उदश्विति
उदश्वितोः
उदश्वित्सु
 
एक
द्वि
बहु
प्रथमा
उदश्वित् / उदश्विद्
उदश्विती
उदश्विन्ति
सम्बोधन
उदश्वित् / उदश्विद्
उदश्विती
उदश्विन्ति
द्वितीया
उदश्वित् / उदश्विद्
उदश्विती
उदश्विन्ति
तृतीया
उदश्विता
उदश्विद्भ्याम्
उदश्विद्भिः
चतुर्थी
उदश्विते
उदश्विद्भ्याम्
उदश्विद्भ्यः
पञ्चमी
उदश्वितः
उदश्विद्भ्याम्
उदश्विद्भ्यः
षष्ठी
उदश्वितः
उदश्वितोः
उदश्विताम्
सप्तमी
उदश्विति
उदश्वितोः
उदश्वित्सु