उदञ्चु शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
उदञ्चुः
उदञ्चू
उदञ्चवः
सम्बोधन
उदञ्चो
उदञ्चू
उदञ्चवः
द्वितीया
उदञ्चुम्
उदञ्चू
उदञ्चून्
तृतीया
उदञ्चुना
उदञ्चुभ्याम्
उदञ्चुभिः
चतुर्थी
उदञ्चवे
उदञ्चुभ्याम्
उदञ्चुभ्यः
पञ्चमी
उदञ्चोः
उदञ्चुभ्याम्
उदञ्चुभ्यः
षष्ठी
उदञ्चोः
उदञ्च्वोः
उदञ्चूनाम्
सप्तमी
उदञ्चौ
उदञ्च्वोः
उदञ्चुषु
 
एक
द्वि
बहु
प्रथमा
उदञ्चुः
उदञ्चू
उदञ्चवः
सम्बोधन
उदञ्चो
उदञ्चू
उदञ्चवः
द्वितीया
उदञ्चुम्
उदञ्चू
उदञ्चून्
तृतीया
उदञ्चुना
उदञ्चुभ्याम्
उदञ्चुभिः
चतुर्थी
उदञ्चवे
उदञ्चुभ्याम्
उदञ्चुभ्यः
पञ्चमी
उदञ्चोः
उदञ्चुभ्याम्
उदञ्चुभ्यः
षष्ठी
उदञ्चोः
उदञ्च्वोः
उदञ्चूनाम्
सप्तमी
उदञ्चौ
उदञ्च्वोः
उदञ्चुषु