उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्द्यते / उच्श्विन्द्यते
उच्छ्विन्द्येते / उच्श्विन्द्येते
उच्छ्विन्द्यन्ते / उच्श्विन्द्यन्ते
मध्यम
उच्छ्विन्द्यसे / उच्श्विन्द्यसे
उच्छ्विन्द्येथे / उच्श्विन्द्येथे
उच्छ्विन्द्यध्वे / उच्श्विन्द्यध्वे
उत्तम
उच्छ्विन्द्ये / उच्श्विन्द्ये
उच्छ्विन्द्यावहे / उच्श्विन्द्यावहे
उच्छ्विन्द्यामहे / उच्श्विन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छिश्विन्दाते / उच्शिश्विन्दाते
उच्छिश्विन्दिरे / उच्शिश्विन्दिरे
मध्यम
उच्छिश्विन्दिषे / उच्शिश्विन्दिषे
उच्छिश्विन्दाथे / उच्शिश्विन्दाथे
उच्छिश्विन्दिध्वे / उच्शिश्विन्दिध्वे
उत्तम
उच्छिश्विन्दे / उच्शिश्विन्दे
उच्छिश्विन्दिवहे / उच्शिश्विन्दिवहे
उच्छिश्विन्दिमहे / उच्शिश्विन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिता / उच्श्विन्दिता
उच्छ्विन्दितारौ / उच्श्विन्दितारौ
उच्छ्विन्दितारः / उच्श्विन्दितारः
मध्यम
उच्छ्विन्दितासे / उच्श्विन्दितासे
उच्छ्विन्दितासाथे / उच्श्विन्दितासाथे
उच्छ्विन्दिताध्वे / उच्श्विन्दिताध्वे
उत्तम
उच्छ्विन्दिताहे / उच्श्विन्दिताहे
उच्छ्विन्दितास्वहे / उच्श्विन्दितास्वहे
उच्छ्विन्दितास्महे / उच्श्विन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिष्यते / उच्श्विन्दिष्यते
उच्छ्विन्दिष्येते / उच्श्विन्दिष्येते
उच्छ्विन्दिष्यन्ते / उच्श्विन्दिष्यन्ते
मध्यम
उच्छ्विन्दिष्यसे / उच्श्विन्दिष्यसे
उच्छ्विन्दिष्येथे / उच्श्विन्दिष्येथे
उच्छ्विन्दिष्यध्वे / उच्श्विन्दिष्यध्वे
उत्तम
उच्छ्विन्दिष्ये / उच्श्विन्दिष्ये
उच्छ्विन्दिष्यावहे / उच्श्विन्दिष्यावहे
उच्छ्विन्दिष्यामहे / उच्श्विन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्द्यताम् / उच्श्विन्द्यताम्
उच्छ्विन्द्येताम् / उच्श्विन्द्येताम्
उच्छ्विन्द्यन्ताम् / उच्श्विन्द्यन्ताम्
मध्यम
उच्छ्विन्द्यस्व / उच्श्विन्द्यस्व
उच्छ्विन्द्येथाम् / उच्श्विन्द्येथाम्
उच्छ्विन्द्यध्वम् / उच्श्विन्द्यध्वम्
उत्तम
उच्छ्विन्द्यै / उच्श्विन्द्यै
उच्छ्विन्द्यावहै / उच्श्विन्द्यावहै
उच्छ्विन्द्यामहै / उच्श्विन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदश्विन्द्यत
उदश्विन्द्येताम्
उदश्विन्द्यन्त
मध्यम
उदश्विन्द्यथाः
उदश्विन्द्येथाम्
उदश्विन्द्यध्वम्
उत्तम
उदश्विन्द्ये
उदश्विन्द्यावहि
उदश्विन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्द्येत / उच्श्विन्द्येत
उच्छ्विन्द्येयाताम् / उच्श्विन्द्येयाताम्
उच्छ्विन्द्येरन् / उच्श्विन्द्येरन्
मध्यम
उच्छ्विन्द्येथाः / उच्श्विन्द्येथाः
उच्छ्विन्द्येयाथाम् / उच्श्विन्द्येयाथाम्
उच्छ्विन्द्येध्वम् / उच्श्विन्द्येध्वम्
उत्तम
उच्छ्विन्द्येय / उच्श्विन्द्येय
उच्छ्विन्द्येवहि / उच्श्विन्द्येवहि
उच्छ्विन्द्येमहि / उच्श्विन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिषीष्ट / उच्श्विन्दिषीष्ट
उच्छ्विन्दिषीयास्ताम् / उच्श्विन्दिषीयास्ताम्
उच्छ्विन्दिषीरन् / उच्श्विन्दिषीरन्
मध्यम
उच्छ्विन्दिषीष्ठाः / उच्श्विन्दिषीष्ठाः
उच्छ्विन्दिषीयास्थाम् / उच्श्विन्दिषीयास्थाम्
उच्छ्विन्दिषीध्वम् / उच्श्विन्दिषीध्वम्
उत्तम
उच्छ्विन्दिषीय / उच्श्विन्दिषीय
उच्छ्विन्दिषीवहि / उच्श्विन्दिषीवहि
उच्छ्विन्दिषीमहि / उच्श्विन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदश्विन्दि
उदश्विन्दिषाताम्
उदश्विन्दिषत
मध्यम
उदश्विन्दिष्ठाः
उदश्विन्दिषाथाम्
उदश्विन्दिढ्वम्
उत्तम
उदश्विन्दिषि
उदश्विन्दिष्वहि
उदश्विन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदश्विन्दिष्यत
उदश्विन्दिष्येताम्
उदश्विन्दिष्यन्त
मध्यम
उदश्विन्दिष्यथाः
उदश्विन्दिष्येथाम्
उदश्विन्दिष्यध्वम्
उत्तम
उदश्विन्दिष्ये
उदश्विन्दिष्यावहि
उदश्विन्दिष्यामहि