उत् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्लाख्यते / उच्श्लाख्यते
उच्छ्लाख्येते / उच्श्लाख्येते
उच्छ्लाख्यन्ते / उच्श्लाख्यन्ते
मध्यम
उच्छ्लाख्यसे / उच्श्लाख्यसे
उच्छ्लाख्येथे / उच्श्लाख्येथे
उच्छ्लाख्यध्वे / उच्श्लाख्यध्वे
उत्तम
उच्छ्लाख्ये / उच्श्लाख्ये
उच्छ्लाख्यावहे / उच्श्लाख्यावहे
उच्छ्लाख्यामहे / उच्श्लाख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छश्लाखे / उच्शश्लाखे
उच्छश्लाखाते / उच्शश्लाखाते
उच्छश्लाखिरे / उच्शश्लाखिरे
मध्यम
उच्छश्लाखिषे / उच्शश्लाखिषे
उच्छश्लाखाथे / उच्शश्लाखाथे
उच्छश्लाखिध्वे / उच्शश्लाखिध्वे
उत्तम
उच्छश्लाखे / उच्शश्लाखे
उच्छश्लाखिवहे / उच्शश्लाखिवहे
उच्छश्लाखिमहे / उच्शश्लाखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखिता / उच्श्लाखिता
उच्छ्लाखितारौ / उच्श्लाखितारौ
उच्छ्लाखितारः / उच्श्लाखितारः
मध्यम
उच्छ्लाखितासे / उच्श्लाखितासे
उच्छ्लाखितासाथे / उच्श्लाखितासाथे
उच्छ्लाखिताध्वे / उच्श्लाखिताध्वे
उत्तम
उच्छ्लाखिताहे / उच्श्लाखिताहे
उच्छ्लाखितास्वहे / उच्श्लाखितास्वहे
उच्छ्लाखितास्महे / उच्श्लाखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखिष्यते / उच्श्लाखिष्यते
उच्छ्लाखिष्येते / उच्श्लाखिष्येते
उच्छ्लाखिष्यन्ते / उच्श्लाखिष्यन्ते
मध्यम
उच्छ्लाखिष्यसे / उच्श्लाखिष्यसे
उच्छ्लाखिष्येथे / उच्श्लाखिष्येथे
उच्छ्लाखिष्यध्वे / उच्श्लाखिष्यध्वे
उत्तम
उच्छ्लाखिष्ये / उच्श्लाखिष्ये
उच्छ्लाखिष्यावहे / उच्श्लाखिष्यावहे
उच्छ्लाखिष्यामहे / उच्श्लाखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्लाख्यताम् / उच्श्लाख्यताम्
उच्छ्लाख्येताम् / उच्श्लाख्येताम्
उच्छ्लाख्यन्ताम् / उच्श्लाख्यन्ताम्
मध्यम
उच्छ्लाख्यस्व / उच्श्लाख्यस्व
उच्छ्लाख्येथाम् / उच्श्लाख्येथाम्
उच्छ्लाख्यध्वम् / उच्श्लाख्यध्वम्
उत्तम
उच्छ्लाख्यै / उच्श्लाख्यै
उच्छ्लाख्यावहै / उच्श्लाख्यावहै
उच्छ्लाख्यामहै / उच्श्लाख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदश्लाख्यत
उदश्लाख्येताम्
उदश्लाख्यन्त
मध्यम
उदश्लाख्यथाः
उदश्लाख्येथाम्
उदश्लाख्यध्वम्
उत्तम
उदश्लाख्ये
उदश्लाख्यावहि
उदश्लाख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्लाख्येत / उच्श्लाख्येत
उच्छ्लाख्येयाताम् / उच्श्लाख्येयाताम्
उच्छ्लाख्येरन् / उच्श्लाख्येरन्
मध्यम
उच्छ्लाख्येथाः / उच्श्लाख्येथाः
उच्छ्लाख्येयाथाम् / उच्श्लाख्येयाथाम्
उच्छ्लाख्येध्वम् / उच्श्लाख्येध्वम्
उत्तम
उच्छ्लाख्येय / उच्श्लाख्येय
उच्छ्लाख्येवहि / उच्श्लाख्येवहि
उच्छ्लाख्येमहि / उच्श्लाख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उच्छ्लाखिषीष्ट / उच्श्लाखिषीष्ट
उच्छ्लाखिषीयास्ताम् / उच्श्लाखिषीयास्ताम्
उच्छ्लाखिषीरन् / उच्श्लाखिषीरन्
मध्यम
उच्छ्लाखिषीष्ठाः / उच्श्लाखिषीष्ठाः
उच्छ्लाखिषीयास्थाम् / उच्श्लाखिषीयास्थाम्
उच्छ्लाखिषीध्वम् / उच्श्लाखिषीध्वम्
उत्तम
उच्छ्लाखिषीय / उच्श्लाखिषीय
उच्छ्लाखिषीवहि / उच्श्लाखिषीवहि
उच्छ्लाखिषीमहि / उच्श्लाखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदश्लाखि
उदश्लाखिषाताम्
उदश्लाखिषत
मध्यम
उदश्लाखिष्ठाः
उदश्लाखिषाथाम्
उदश्लाखिढ्वम्
उत्तम
उदश्लाखिषि
उदश्लाखिष्वहि
उदश्लाखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदश्लाखिष्यत
उदश्लाखिष्येताम्
उदश्लाखिष्यन्त
मध्यम
उदश्लाखिष्यथाः
उदश्लाखिष्येथाम्
उदश्लाखिष्यध्वम्
उत्तम
उदश्लाखिष्ये
उदश्लाखिष्यावहि
उदश्लाखिष्यामहि